________________
३६ : पंचस्तोत्र
अन्वयार्थ---( गम्भीरताररवपूरिदिग्विभागः ) गम्भीर और उच्च शब्दसे दिशाओंके विभागको पूर्ण करने वाला ( त्रैलोक्यलोकशुभसंगमभूतिदक्षः) तीन लोकके जीवोंको शुभ सम्पत्ति प्राप्त कराने में समर्थ और (सद्धर्मराजजयघोषणघोषक:) समीचीन जैनधर्मके स्वामीकी जयघोषणा करनेवाला ( दुन्दुभिः) दुन्दुभि बाजा (ते) आपके ( यशसः) यश का ( प्रवादी सन्) कथन करता हुआ (खे) आकाश में ( ध्वनात ) शब्द करता है ।
भावार्थ-हे प्रभो ! आकाश में जो दुन्दुभि बाजा बज रहा है, वह मानो आपकी जय बोलता हुआ सुयश प्रकट कर रहा है । यह दुन्दुभि प्रातिहार्यका वर्णन है। मन्दारसुन्दरनमेरुपारिजात
सन्तानकादिकुसुमोत्करवृष्टिरुद्धा । गंधोदविंदुशुभमन्दमरुत्प्रपाता ___ दिव्या दिवः पतति ते वचसा ततिर्वा ।। ३३।। गन्धोदबिन्दुयुत मारुतकी गिराई, ___ मन्दारकादि तरुकी कुसुमावलीकी । होती मनोरम महा सुरलोकसे हैं,
वर्षा, मनो तव लसे वचनावली है।। ३३ ।। टीका-भो भगवन् ! ते तव । उद्धा प्रत्यग्रा । मन्दारसुन्दरनमेरुसुपारिजातसन्तानकादिकुसमोत्करवृष्टिः । दिवो गगनात्पतति । मंदाराणि च सुन्दरनमेरूणि च सुपारिजातानि च सन्तानकानि च मन्दारसुन्दरनमेरूसुपारिजातसन्तानकानि तान्येवादिर्येषां तान्येवं विधानि च तानि कुसुमानि च तेषामुल्करः समूहस्तस्य वृष्टिवर्षणं मन्दारसुन्दरनमेरुसुपारिजातसन्तानकादिकुसुमोत्करवृष्टिः । गन्धमिश्रिता य उदबिन्दवो जलकणाः शुभाः शीतला मन्दा: सुरभयो ये मरुतो वायवस्तेषां प्रपातो यस्यां सा । पुनः कथंभूता? दिवि भवा दिव्या । वा इवार्थे । उत्प्रेक्षते तव वचसां ततिरिव वचनश्रेणिरिव ।।३३।।