________________
८
भक्तामर स्तोत्र : ३३ आपका (कनकावदातम्) सुवर्ण की तरह उज्ज्वल ( वपुः) शरीर, (तुङ्गोदयाद्रिशिरसि ) ऊँचे उदयाचल की शिखर पर (वियद्विलसदंशुलतावितानम्) आकाश में शोभायमान है किरणरूपी लताओं का समूह जिसका ऐसे { सहस्ररश्मेः ) सूर्य के ( बिम्बम् इव ) मण्डल की तरह (विभ्राजते) शोभायमान हो रहा है।
भावार्थ-हे प्रभो ! उदयाचल की चोटी पर सूर्य का बिम्ब जैसा भला मालूम होता है, वैसा ही रत्नों के सिंहासन पर आपका मनोहर शरीर भला मालूम होता है । यह सिंहासन प्रातिहार्य का वर्णन है ।।२९।। कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकांतम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३०।। तेरा सुवर्णसम देह विभो ! सुहाता,
है श्वेत कुन्द-सम चामर के उड़ेसे । सोहे सुमेरुगिरि. कांचन कांतिधारी.
ज्यों चन्द्रकांति - धर निर्झरके बहेसे ।। ३० ।। टीका-भो भगवन् ! तव वपुः कुन्दावदातचलचामरचारुशोभं सत् विभ्राजते चकास्तीत्यर्थः । कुन्दवदवदातानि उज्ज्वलानि चलानि वीज्यमानानि च तानि चामराणि च कुन्दावदातचलचामराणि तैः चार्वी मनोज्ञा शोभा यस्य तत् । कथंभूतं वपुः ? कलधौतवत्कान्तं मनोजें कलधौतकान्तं । किमिव सुरगिरेः शातकौम्भं । उच्चस्तमिव यथा सुरगिरेभैरोः शातकौम्भं । सुवर्णमयं उच्चस्तटं । विभ्राजते । शातकुम्भस्येदं शातकौम्भं । कथंभूतमुच्चैस्तटं ? उद्यश्चासौ शशांकश्चचाद्यञ्छ.. शांकस्तद्वच्छुचीन्युज्ज्वलानि च निर्झराणां वारीणि च उद्यच्छशांकशुचिनिर्झरवारीणि तेषां धारा यस्मिन् तत् ।।३०।।