________________
३२ : पंचस्तोत्र
जिसकी और ( अस्तमोवितानम् ) नष्ट कर दिया है, अन्धकार का समूह जिसने ऐसे ( पयोधरपार्श्ववर्ति ) मेघ के पास में वर्तमान (रवे: बिम्बम् इव) सूर्य के बिंब की तरह ( नितान्तम्) अत्यन्त ( आभाति) शोभित होता है । __भावार्थ---हे प्रभो ? ऊँचे और हरे-भरे अशोक वृक्ष के नीचे आपका सुवर्ण-सा उज्ज्वल रूप उस भाँति भला मालूम होता है, जिस भाँति काले-काले मेघ के नीचे सूर्य का मण्डल । यह अशोक प्रातिहार्य का वर्णन है ।।२८।। सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वयुः कनकावदातम् । बिम्बं विद्विलसदंशुलतावितानं
तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ।। २९।। सिंहासन-स्फटिक रत्न- जड़ा उसी में,
भाता विभो ! कनक-कान्त शरीर तेरा । ज्यों रत्नपूर्ण उदयाचल शीशमैं जा..
फैला स्वकीय किरणें रवि-बिम्ब सोहे ।। २९ ।। टीका-भो नाथ ! मणिमयूखशिखाविचित्रे नानारत्नकिग्णप्रभाभासुरे । सिंहासने य॑विष्टरे । कनकावदातं प्रतप्तकांचनसन्निभं । तव परमेश्वरस्य सप्तधातुविवर्जितं परमौदारिकं वपुर्देहो विभ्राजतं । अतिशयेन विराजत इत्यर्थः । मणीनां मयूखाः किरणास्तेषां शिखाः कांतिकलापास्ताभिर्विचित्रं तस्मिन् । किमिव सहस्ररश्मे: सूर्यस्य बिंबं मण्डलं । तुंगोदयाद्रिशिरसि उच्चस्तरोदयशिखरे । विराजते शोभते । तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिस्तस्य शिखरं तस्मिन् । कथंभूतं बिम्बम् ? वियद्विलसदंशुलतावितानं वियति गगने विलसन्छोभमानमंशुलतानां वितानं यस्मिन् तत् ।।२९।।
अन्वयार्थ (मणिमयूखशिखाविचित्रे ) रत्नों की किरणों के अग्रभाग से चित्र-विचित्र (सिंहासने ) सिंहासन पर ( तव)