________________
२६ : पंचस्तोत्र कथयन्तीत्यर्थः । कथंभूतं त्वां? विभुं ज्ञानस्वरूपेण व्यापक्रमित्यर्थः । पुनरचिन्त्यं अनेकातिशयैः कृत्वा चिन्तयितुं न शक्यमित्यर्थः । पुनरमंख्यं असंख्यातगुणैः कृत्वा संख्यारहितमित्यर्थः । पुनराद्यं एतदेवावसर्पिणीकालसम्बन्धिचतुर्विंशतितीर्थकराणां मध्ये प्रथममित्यर्थः । पुनः कथंभूतं ? ब्रह्माणं परब्रह्मास्वरूपाढ्यमित्यर्थः । पुनः कथं ? ईश्वरमष्टप्रातिहार्यादिसमवसरणर्द्धिविराजमानत्वात् । पुनः कथं ? अनन्तमनन्तदर्शनज्ञानसुखवीर्याणामानन्त्यात् । पुनः कथं? अनंगकेतु कामप्रज्वलने केतूधूमकेतुः कन्दर्पस्य दहनत्वात् । पुनः कथं ? योगीश्वरं योगिनां कैवल्यादिमुनीनामीश्वरस्तं तीर्थकरत्वात् । पुनः कथं विदितयोगं विदिता ज्ञाता योगा ध्यानानि रत्नत्रयस्वरूपव्यापारा येन स तं । पुनः कथं ? अनेकं अनेकानन्ततीर्थंकर नामत्वात् । पुनः कथं ? एकं त्रैलोक्यमध्ये एकोऽद्वितीयः तं सर्वोत्तमज्ञानस्वरूपमयत्वात् ज्ञानस्वरूपं त्वां भणति । पुनः कथं ? अपलं मलरहितमष्टकर्म विनाशकत्वात् ।।२४।।
अन्वयार्थ—(सन्तः) सज्जन पुरुष (त्वाम् ) आपको { अव्ययम् ) अव्यय ( विभुम् ) विभु (अचिन्त्यम् ) अचिन्त्य (असंख्यम् ) असंख्य ( आद्यम् । आद्य ( ब्रह्माणम् ) ब्रह्मा ( ईश्वरम् ) ईश्वर ( अनन्तम् ) अनन्त (अनंगकेतुम् ) अनंगकेतु ( योगीश्वरम् ) योगीश्वर (विदितयोगम् ) विदितयोग ( अनेकम् ) अनेक ( एकम् ) एक ( ज्ञानस्वरूपम् ) ज्ञानस्वरूप और ( अमलम् ) अमल ( प्रदवन्ति ) कहते हैं ।
भावार्थ-भगवन् ! आपकी आत्मा का कभी नाश नहीं होता, इसलिये सत्पुरुष आपको 'अव्यय'-अविनाशी कहते हैं। आपका ज्ञान तीनों लोकों में फैला हुआ है इसलिये आपको 'विभु'-व्यापक कहते हैं । आपके स्वरूप का कोई चिन्तवन नहीं कर सकता, इसलिये आपको 'अचिन्त्य'-चिन्तवन के अयोग्य
१. पूर्वपदलोपे केतु पदन घूमकंतुरग्निगृह्यते अथवा-अनङ्गाय केतरिव इत्यनङ्गकतुः
कापविनाशसूचकः केतुग्रहविशेष इत्यर्थः ।