________________
भक्तामर स्तोत्र : २१ जाने पर ( शर्वरीषु ) रात में ( शशिना) चन्द्रमा से (वा ) अथवा ( अह्नि) दिन में ( विवस्वता ) सूर्य से ( किम् ) क्या प्रयोजन है ? (निष्पन्नशालिवनशालिनि ) पैदा हुई धान्य के वनों से शोभामान ( जीवलोके) संसार में (जलभारनमः ) पानी के भार से झुके हुए (जलधरैः ) मेघों से ( कियत्) कितना (कार्यम् ) काम रह जाता है ?
भावार्थ- हे प्रभो ! जिस तरह संसार में धान्य के पक जाने पर बादलों से कोई लाभ नहीं होता, उसी तरह आपके मुख-चन्द्र के द्वारा अन्धकार नष्ट हो जाने पर दिन में सूर्य से और रात में चन्द्रमा से कोई लाभ नहीं है ।।१९।। ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु । तेजो महामणिषु याति यथा महत्वं
नैवं तु काचशकले किरणाकुलेऽपि ।।२०।। जो ज्ञान निर्मल विभो तुझमें सुहाता,
भाता नहीं वह कभी पर-देवता में। होती मनोहर छटा मणि मध्य जो है,
सो काच में नहिं, पड़े रविबिम्बके भी ।।२०।। टीका-भो देव ! यथा त्वयि विषये ज्ञानं कैवल्यं कृतावकाशं विभाति शोभते । तथा हरिहरादिषु नायकेषु ब्रह्माविष्णुमहेशेषु । एवं ज्ञानं कृतावकाश नास्ति । कृतोऽवकाशः स्थानं यस्य तत् । हरिहरा आदिर्येषां ते हरिहरादयस्तेषु । यथा तेजो जात्येषु महामणिषु महत्त्वं याति प्राप्नोति । तथा तु पुनः किरणाकुलेऽपि काचशकले एवं तेजो महत्वं न याति । महान्तश्च ते मणयश्च काचस्य शकलं काचशकलं तस्मिन् । किरणैशुक्लं व्याप्त तस्मिन् । भो देव ! यत्त्वयि विषये ज्ञानं । विभ्राजते शोभते । तज्ज्ञानं हरिहरादिषु देवेषु नास्ति । यदि चेदेवं ज्ञानं स्यात् तदा परिभ्रमणं कथं कुर्वन्तीत तात्पर्यार्थः ।।२०।। ५. तेजः स्फुरन्वणिषु इत्यपि पाठः ।