________________
२२८ : पंच स्तोत्र
हूँ, सो परमात्मा है जब ऐसी निर्मिकल्पात्मक अभेद बुद्धि कल्पस हो जाती है सो यद्यपि यह मिथ्या है तो भी निश्चल आनन्द को प्रकट करती है । बहुत कहने से क्या लाभ सदोषी पतितात्मा पुरुष भी आपके सामीप्य एवं प्रसाद से अभिमतफल को प्राप्त करते ही हैं ।। १७ ।।
मिथ्यावादं
मलमपनुदन्सप्तभङ्गीतरङ्गैवागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्तिं सपदि विबुधाश्चेतसैवाचलेन,
व्यातन्वन्तः सुचिरममृता सेवया तृप्नुवन्ति ।। १८ ।।
वचन जलधि तुम देव सकल त्रिभुवन में व्यापै । भंग तरंगिनि विकथ बाद मल मलिन उथापै ॥ मन सुमेरु सों मधे ताहि जे सम्यग्ज्ञानी । परमामृत सों तृषित होंहि ते
चिरलों प्रानी ।। १८ ।।
टीका हे देव ! यः ते तव बागम्भोधिः भवद्दिव्यध्वनिसागर : अखिलं भवनं पर्येति व्याप्नोति ! वाक् एव अम्भोधिः वागम्भोधिः | कीदृशः वागम्भोधिः ? सप्तभंगीतर: कृत्वा मिथ्यावादं मलं अपनुदत् स्फोटयन् । सप्तभंग्या एव तरंगाः सप्तभंगीतरङ्गैः तैः सप्तभंगीतरङ्गैः । विबुधा विबुधाजनाः सपदि शीघ्रं चेतसा एवं अचलेन मनः एवं पर्वतेनकृत्वा तस्य वागम्भोधे: आवृत्तिं मंथनं व्यातन्वन्तः सन्तः सुचिरं चिरकालं अमृतसेवया तृप्नुवन्ति । अमृतं पीयूषं पक्षे मोक्षस्तत् आसेवया ।। १८ ।।
-
अन्वयार्थ - हे स्वामिन् ! ( सप्तभङ्गीतरङ्गैः ) स्यादस्तिस्यानास्ति, स्यादस्ति नास्ति, स्थादवक्तव्य, स्यादस्ति अवक्तव्य, स्यान्नास्ति अवक्तव्य, स्यादस्तिनास्तिअवक्तव्य इन सप्तभंगरूप लहरों के द्वारा ( मिथ्यावादं मलं) सर्वथा एकान्त कदाग्रहरूपमिध्यात्वमलको अथवा शरीरादि परवस्तु में आत्मत्वबुद्धि रूप विपरीताभिनिवेश के सम्बन्ध से होने वाले अतत्त्वश्रद्धानरूप