________________
|
!
॥
२२४ : पंच स्तोत्र
परम प्रकर्षता से ज्ञानावरणादि अष्टकर्मों का समूल नाशकर कृतकृत्य अवस्था को प्राप्त करते हैं और अनंत काल तक उस आत्मोत्थ अध्याबाध निराकुल सुख का अनुभव करते रहते हैं । यह सब वीतराग भगवान् की उस दिव्यवाणी का ही माहात्म्य एवं प्रभाव है ।। १४ ।।
आत्मज्योतिर्निधिरनवधिर्द्रष्टुरानन्दहेतुः
कर्मक्षोणी पटल पिहितो योऽनपवाप्यः परेषां । हस्ते कर्तृत्यनति चिरतस्तं भक्तिग्ज: स्तोत्रैर्बंध प्रकृति परुषो हाम धात्री खनित्रैः ।। १५ ।। कर्म पटल भूमाहि दबी आतमनिधि भारी । देखत अति सुख होय विमुखजन नाँहि उघारी || तुम सेवक तत्काल ताहि निहचै कर धारै । थुति कुदालसों खोद बंधभू कठिन विदारै ।। १५ ।। टीका - हे देव ! यः आत्मज्योतिर्निधिः अनवधिर्वर्तते । आत्मज्योतिरेवनिधिः आत्मज्योतिर्निधिः । न विद्यते अवधिः मर्यादा यस्य सः लोकालोक व्यापक इत्यर्थः । कीदृशः आत्मज्योतिर्निधिः ? द्रष्टुः पुरुषस्य आनन्दहेतुः पश्यतीति दृष्टा तस्य द्रष्टुः, आनन्दस्य हेतुः कारणं । पुनः कर्माण्येव क्षोणी पटलानि कर्मक्षोणिपटलानि तैः पिहितः आच्छादितः । पुनः परेषां प्राणिनां अनवाप्यः - अवाप्यतेऽसौ अवाप्यः न अवाप्यः अनवाप्यः । भो देव ! भवद्भक्तिभाजः पुमांसः तं आत्मज्योतिर्निधि स्तोत्रैः कृत्वा अनति चिरतः स्वकल्पकालेनेवहस्ते कुर्वन्ति भवतः परमेश्वरस्य भक्तिं भजते ते भक्तिभाजः । कथंभूतैः स्तोत्र ? बंध प्रकृतयः प्रकृतिस्थित्यनुभागप्रदेशा बंधप्रकृतयः एव परुषाः कठिना उद्दामाः उत्कटाः या धरित्र्यः । खनित्राणि कुद्दालानि तैः स्तोत्रर्बंधप्रकृतिपरुषोद्दामधात्रीखनित्रैः ।। १५ ।।
अन्वयार्थ - हे जिनेन्द्र ! ( आत्मज्योतिर्निधिः ) यह आत्मज्ञानरूप सम्पत्ति ( कर्मक्षोणीपटल पिहितः ) ज्ञानावरणादि