________________
२१८ : पंच स्तोत्र जानासि त्वं मम भव भवे यच्च यादृक्च दुःखं,
जातं यस्य स्मरणमपि मे शस्त्रवनिष्पिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या,
यत्कर्तव्यं तदिह विषये देव एवं प्रमाणम् ।।११।। जनम जनम के दुःख सहे सब ते तुम जानो। याद किये मुझ हिये ल, आयुध से मानों ।। तुम दयाल जग पाल स्वामि मैं शरण गही है। जो कुछ करनी होय करो परमान वही है।॥ ११ ॥
टीका-हे देव ! मम भव भवे प्रतिजन्मनि यच्च यादृक् च दुःखं नरकतिर्यकनरदेवयोः संभवं जातं प्राप्तं । यस्य दुःखस्य स्मरणमपि मे मम शस्त्रवत् खड्गवत् निष्पिनष्टि चूर्णयति शतखंडी करोति । अत्र हिंसार्थधातुयोगात्, द्वितीयार्थे षष्ठी । तत्त्वं जानासि-वेत्सि । हे नाथ ! त्वं सर्वेषां प्राणिनामीशः स्वामी । च पुनः त्वं सकृप इति । किं कृपया सहवर्तमानः इति, अगाध मनस्यालोच्य त्वां त्रैलोक्यनाथं भक्त्या कृत्वा अहं उपेतोस्मि प्राप्तोस्मि अगाधंभावः । तत्तस्मात्कारणात् इह तल्लक्षणे विषये यत्कर्तुयोग्यं कर्तव्यं देवः त्वमेव प्रमाणं निश्चयः अन्यथा न ।। ११ ।।
अन्वयार्थ--(हे देव ! ) हे भगवन् ! ( मम) मुझे ( भवभवे ) प्रत्येक पर्याय में ( यत् च यादृक् च ) जो और जैसा-जिस तरह का (दुःखम्) दुःख कष्ट ( जातम्) प्राप्त हुआ है ( तत् त्वं जानासि) उसको आप जानते ही हैं। और ( यस्य) जिसका ( स्मरणमपि ) स्मरण भी ( मे) मेरे लिये (शस्त्रवत् ) शस्त्र के समान-तलवार आदि अस्त्र के घात समान (निष्यिनष्टि ) दुःख देता हुआ और हे नाथ ! (त्वम् ) आप ( सर्वेशः ) सबके स्वामी (च) और ( सकृपः) दया से युक्त हैं--दयालु हैं । (इति) इसलिये ( भक्त्या) भक्तिपूर्वक ( त्वाम् उपेतः अस्मि) आप के पास आया हूँ-आपकी शरण में प्राप्त हुआ हूँ । अतः अब (इह