________________
एकीभाव स्तोत्र : २१५ वाले और भक्तिरूपी पात्र से आपके अमृतरूपी वचनों को पीने वाले भव्य पुरुषों को फिर क्रूर आकार वाले रोगरूपीमयी काँटे कैसे पीड़ा दे सकते हैं ? अर्थात् नहीं दे सकते ।। ८ 11 पाषाणात्मा तदितरसम; केवलं रत्नमूर्ति
निस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिं प्राप्तो हरति स कथं मानलंग नराणां,
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ।। ९ ।। मानथंभ पाषान आन पाषान पटतर । ऐसे और अनेक रतन दोर्खे जग अंतर ।। देखत दृष्टि प्रमान मान मद तुरत मिटावे ।
जो तुम निकट न होय शक्ति यह क्योंकर आवै ।। ९ ।। ____टीका-मानस्तम्भः पाषाणात्मासन् तदितरसमः अन्य पाषाण सदृशो भवति, तस्मात् पाषाणात् इतरस्तेन समः । च पुनः केवल रत्नमूर्तिः रत्नमयः परं केवलं रत्नवर्गः रत्नराशिस्तादृशी वर्तते म मानस्तम्भः ! दृष्टि प्राप्तः दृष्टिं सन् दर्शनमात्रादेव नाराणों लोकानां मानरोगं अहंकाररोगं कथं हरति ? केन प्रकारेण निराकरोति ? यदि चेत् तस्य मानस्तम्भस्य भवतः परमेश्वरस्य प्रत्यासत्ति । सामीप्यम् न भवेत् । दृष्टिप्राप्तः दृष्टिप्राप्तः मान एव रोगो मानरोगस्तं । कीदृशस्य भवतः तस्य मानस्तम्भस्य मानरोगहरणे शक्तिः तस्या हेतुः कारणं तस्य ।। ९ ।। ___ अन्वयार्थ हे देव ! ( पाषाणात्मा) पत्थररूप (मानस्तम्भः ) मानस्तम्भ (तदित-रसमः) दूसरे पत्थरों के समान ही है ( केवलम् ) सिर्फ (रलमूर्तिः ) रत्नमयी है परन्तु ( पर:रलवर्गः) दूसरे रत्नों का समूह वैसा ही है-ऐसा होने पर (यदि ) यदि (तस्य ) उस मानस्तम्भ की (तच्छक्तिहेतुः) वैसी शक्ति में कारणस्वरूप ( भवतः ) आपकी ( प्रत्यासत्तिः ) निकटता न होती तो (सः) वह मानस्तम्भ ( दृष्टिंप्राप्तः) देखने मात्र से ही