________________
एकीभाव स्तोत्र : २०७ आनन्दाश्रु स्नपित वदनं गद्गदं चाभिजल्पन्,
यश्चायेत त्वयि दृढमनाः स्तोत्रमंत्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देह-बल्मीक-मध्यानिष्कास्यन्ते विविध विषमव्याधयः काद्रवेयाः ।। ३ ।। आनंद आँसु वदन धोय तुमसों चित सानै. गद्गद सुरसो सुयशमंत्र पढ़ि पूजा ठाने । ताके बहुविधि व्याधि व्याल चिरकालनिवासी, भाजै थामक छोड़ देह-वाँबईके वासी ।।३।।
टीका-य: कश्चित् पुमान् भवंतं त्वां स्तोत्रमंत्रैः कृत्वा स्तवनरूपमंत्रः आनन्दाश्रुभिः हर्षाश्रुभिः स्नपित वदनं यत्र तत् यथास्यात्तथाचायेत् पूजयेत् च स्तुतिं कुर्यात् । च पुनः हर्षात्, गद्गदं अव्यक्तशब्दं अभिजल्पन् कथंभूतो यः त्वयि परमेश्वरे दृढं निश्चलं मनोयस्य सः । एकाग्रचित्तः तस्य पुरुषस्य देहबल्मीकमध्यात् विविधविषमव्याधयः काद्रवेयाः नानाविधविषमरोगलक्षणाः सर्पाः निष्कासन्ते बहिः निर्गच्छन्ति । देह: शरीरं स एव वल्मीकस्तस्य मध्यं तस्मात् । विविधानानाप्रकारा विषमश्चते व्याधयश्च विविधविषमव्याधयः । कद्रोरपत्यानि काद्रवेयाः कथम्भूताः विविधविषव्याधयः काद्रवेयाः सुचिरं चिर अभ्यस्ता अपि चिरं निवसिता अपि विविधविषयव्याधयः । इति पाठान्तरे विविध: नानाविधः विषयो येषां ते स्तोत्रमेवमंत्राः स्तोत्रमंत्रास्तैः स्तोत्रमंत्रैः ॥ ३ ॥ ____ अन्वयार्थ हे जिनेन्द्र ! (आनन्दाश्रु स्लपितवदनं च गद्गदं) आनन्दाश्रुओं-हर्षरूपी आँसुओंसे मुखको प्रक्षालित करता हुआ और अध्यक्त ध्वनिसे (अभिजल्पन्) स्तुति करता हुआ (यः) जो मनुष्य (स्वयं) आपमें (दृढ़मना: ) स्थिर चित्त
१. निष्कासन्ते पाठा: ग पुस्तके वर्तते । संस्कृत टीकाकार ने भी इसी पाठ को आपनाकर
व्याख्या की है।