________________
श्रीमद्वादिराजसूरिकृत एकीभावस्तोत्रम्
(टीकाद्वय-संयुक्तम्) एकीभावं गत इव मया यः स्वयं कर्मबन्धो,
घोरं दुःखं भवभवगतो दुर्निवारः करोति । तस्याप्यस्य त्वयि जिनरवे भक्तिसन्मुक्तये चेज्जेतुं शक्यो भवति न तदा कोऽपरस्तापहेतुः ।। १ ।।
० भूधरदास कृत पद्यानुवाद वादिराज मुनिराजके, चरण कमल चित लाय । भाषा एकीभाव की, करूँ स्वपर सुखदाय ।। जो अति एकीभाव भयो मानो अनिवारी । सो मुझ कर्म प्रबन्ध करत भव भव दुख भारी।। ताहि तिहारी भक्ति जगतरवि जो निरवारै । तो अब और कलेश कौन सो नाहि विदारे ।।१।।
टीका-जिनेषु रविः सूर्यस्तस्यामंत्रणे हे जिनवरे ! य: कर्मबन्धः अष्टकर्मणां प्रकृतिस्थित्यनुभागप्रदेशभेदेन चतुर्विधो बंध: स्वयं घोरं निविडं दुःखं करोति विदधाति । कीदृशः कर्मबन्धः मयासह एकीभाव गत इवएकत्वमापन्न इव । पुनः भव भगवतः प्रतिभवंगतः पुनः दुःखेन निवारयितुमशक्य: दुर्निवारः । तस्य कर्मबन्धस्य अस्यापि दुःखस्यापि चेत् । यदि त्वयि भगवति विषये भक्ति: तर्हि उन्मुक्तये उन्मोचनाय भवति । तथावद्तया भक्त्या कृत्वा कः अपर स्तापहेतुः को वा जेतुं न शक्यो भवति ? जयो भवतीत्यर्थः । भो जिन ! संसार संतापं त्वद्भक्ति बिना कोपि जेतुं शक्तो न भवतीति तात्पर्यम् । अपितु जेतुं शक्य इत्यर्थः ।। १ ।।