________________
१९२ : पंचस्तोत्र बँधी हुई उत्तम शब्द करती हुई वीणा के शब्द की झङ्कार हुई थी (अहो तत् केन वर्ण्यते ) आश्चर्य है कि उस सबका वर्णन किससे हो सकता है ? अर्थात् किसी से नहीं । ___भावार्थ-हे भगवन् ! जन्माभिषेक के समय इन्द्र ने जो नृत्य किया था और देवांगनाओं ने वीणा बजाई थी उसका वर्णन कोई नहीं कर सकता ।।२३।। देव त्वत्प्रतिबिम्बमम्बुजदलस्मेरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान् वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः सः किंवय॑ते ।।२४।। अम्बुज-दल सम नयनमयो तव प्रतिमाका दर्शन कर देव । जब कि हमारे नयनों को यह इतना सुख मिलता स्वयमेव ।। तब कल्याणक-समय एक टक नयनों से तव रूप अपार । देख सुरोंको जो सुख मिलता, वह अवर्ण्य है सभी प्रकार ।। २४ ।।
टीका-हे देव ! यत्र लोके अहो आश्चर्य वर्तते । असि कोऽसौ महोत्सवरसः परमान्दोद्रेक: कस्य दृष्टेः लोचनस्य किंविशिष्टः इयान् इदं परिणामः केषां दृष्टेः अस्माकं द्रष्ट्रीणां किं कुर्वतां पश्यताम् अवलोकयतां किं तत् । त्वत्प्रतिबिम्बं तव प्रतिमां कथं कथा भवति । अम्बुजदले इव कमलपत्रे यथा स्मेरविकस्वरे ईक्षणे चक्षुषी यत्र दर्शनकर्मणि तत्तथोक्तम् । तत्र लोके यो दृष्टेमहोत्सवरसो वृत्तः सम्पन्नः केषां देवानां किन्तु तव तां ईक्षितवतां दृष्टवतां कं भवतां त्वं कथं साक्षात् अव्यवधानेन कदा तदा तस्मिन् काले क्व कल्याणकाले जन्मोत्सवादिसमये कया भवन्तमीक्षितवतां अनिमेषलोचनतया उन्मीलितैर्लोचनैः किं वर्ण्यते कथ्यते न किमपि । स किञ्चदपि वक्तुमशक्यः इत्यर्थः ।।२४।। ___अन्वयार्थ ( देव ) हे देव ! ( अम्बुजदलस्मेरेक्षणम् ) कमल की पाखुड़ी की तरह विकसित हैं नेत्र जिसमें ऐसे ( त्वत्प्रतिबिम्बम्) आपके प्रतिबिम्ब-प्रतिमा को ( पश्यताम् ) देखने