________________
जिनचतुर्विंशतिका स्तोत्र : १९१ इस तरह हमारा चित्त निरन्तर विचारों के हिडोल में सता रहता है ।।२२।। देव त्वज्जननाभिषेकसमये रोमाञ्चसत्कञ्चकैदेवेन्द्रैर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तमप्रेडद्वल्लकिनादझङ्कृतमहो तत्केन संवर्ण्यते ।।२३।। भगवन् ! तव जन्माभिषेक में नर्तक इन्द्रोंने अवदात । वह रोमांच-कंचुकी धारण कर जो नृत्य किया विख्यात ।। और देवियों की वीणा से जो झंकार हुई जगदीश । उन सबका उल्लेख न कोई भी कर सकता है हे ईश ।। २३ ।।
टीका-हे देव ! तत्केन न केनापि संवर्ण्यते सम्यक् श्रूयते । तत्किं यदनर्ति नर्तनं कृतम् । कैर्देवेन्द्रैः कदा त्वज्जननाभिषेकसमये किं विशिष्टैः रोमांच एव सन् प्रशस्तः कंचुकः सन्नाहो येषां ते तैस्तथोक्तैः पुलकितगात्ररित्यर्थः । पुनः किं विशिष्टैः लब्धप्रभावैः प्राप्तमाहात्म्यैः नर्तनविधौ नाट्यविधाने कथं स्फुटं व्यक्तं, न केवलं देवेन्द्रर्यदनर्ति किंच यदन्यदपूर्वमभूत । किं तदित्याह-सुराणां सुन्दर्यो देवाङ्गनास्तेषां कुचतटप्रान्ताः प्रशस्त-स्तनाग्राणि तेषु अवनद्धा बद्धाः संयोजिता उत्तमा उत्कृष्टाः प्रेङन्त्यः स्फुरस्तयो वल्लक्यो वीणास्तासां नादझङ्कृतं शब्दझङ्कारः अहो आश्चर्य वल्लकिनादेत्यत्रयाकारौं स्त्री कृतौ हसौ क्वचिदित्यनेन ह्रस्वः ॥२३॥ __ अन्वयार्थ-(देव) हे देव ! ( त्वज्जननाभिषेकसमये) आपके जन्माभिषेक के समय ( नर्तनविधौ) नृत्य-कार्य में (लब्धप्रभावैः) प्राप्त किया है प्रभाव जिन्होंने ऐसे ( देवेन्द्रैः ) इन्द्रों ने (रोमाञ्चसत्कंचुकैः) रोमांचरूप कंचुक वस्त्र को धारण करते हुए ( यत् स्फुटम् अनर्ति) जो स्पष्ट नृत्य किया गया था (किं च अन्यत्) और जो (सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तमप्रेडद्वल्लकिनादझङ्कृतम्) देवांगनाओं के स्तन तट के समीप