________________
१९० : पंचस्तोत्र इन्द्रों ने अभिषेक किया तब किये देवियों ने शुभ गान । गन्धर्वोने गाया लयसे, शरच्चन्द्र सम यश अम्लान ।। शेष सुरों ने स्वीय नियोगों के अनुसार किये उपचार । अब हम सब क्या करें? सोच मन चंचल होता बारंबार ।। २२ ।।
टीका-हे देव ! विदधुः कृतवन्तः के देवेन्द्राः सौधर्मादयः । कानि मज्जनानि जन्मकल्याणेऽभिषेकानि कस्य सम्बन्धीनि तव तथा आपेठुः समन्तात् पठन्तिस्म । काः देवाङ्गनाः शचीपुरस्सराः सुरस्त्रियः कानि मङ्गलानि गानविशेषान् तथा जगुः गायन्तिस्म । के गन्धर्वदेवा: व्यन्तरविशेषाः किं तत् शरदिन्दुनिर्मलयशः शरच्चन्द्रशुभ्रकीर्ति न केवलमेवमेते चक्रुः । शेषाश्चापि अन्येऽपि सुरा; चक्रिरे: कृतवन्तः, कां सेवां उपास्ति कथं यथानियोग अधिकारानतिक्रमेण किंविशिष्टाः अखिलाः सर्वे यतश्च देके प्राविभिनय मितो भवान् । बास्मात् कारणात् दोलायते दोलेवाचरति इतश्चेतश्चलति न क्वचिदवतिष्ठत इत्यर्थः । किं तत् मनः केषां न: अस्माकं भाक्तिकानां कथम् इति किमति । मज्जनमङ्गलपठनयशोगायनादीनां मध्ये किं वयं विदध्मः कुर्मः । तुरवधारणे भिन्नक्रम: दोलायत एवेत्यर्थः ।।२२।।
अन्वयार्थ (देव) हे देव ! (देवेन्द्राः) इन्द्रोंने ( तव ) आपका (मञ्जनानि विदधुः ) अभिषेक किया, (देवाङ्गनाः मङ्गलानि आपेठुः) देवांगनाओं ने मंगलपाठ पढ़े ( गन्धर्वदेवाः) गन्धर्व देवोंने ( शरदिन्दुनिर्मलयशः जगुः ) शरद् ऋतु के चन्द्रमा की तरह उज्ज्वल यश गाया, (च) और (शेषाः अखिलाः सुराः) बाकी बचे हुए समस्त देवों ने ( यथानियोगम् ) अपने कर्तव्य के अनुसार ( सेवाम् चक्रिरे ) सेवा की ( तत् वयं तु किं विदध्मः ) अब हम लोग क्या करें ? (इति) इस प्रकार ( न:) हमारा (चित्तम्) मन ( दोलायते) चंचल हो रहा है।
भावार्थ---हे प्रभो ! करने योग्य जो सेवाएँ थीं उन्हें सब देवदेवियाँ कर चुकी, अब हम लोग आपकी कॉन-सी सेवा करें?