________________
१८४ : पंचस्तोत्र दीर्घकालं दृष्टं प्रेक्षितं वक्त्रं मुखं येन स चिरदृष्टवक्त्रः । क्व तदङ्घ्रिनखमण्डलदर्पणे भवच्चरणनखतलादर्श । अस्मिन् प्रत्यक्षे किंविशिष्टे अर्ये पूजाविशेषाहे पुनः किंविशिष्टे निसर्गरुचिरे स्वभावभासुरे ।।१६।। ___अन्वयार्थ—(देख) हे देव ! ( अ रांगनी और (निसर्गरुचिरे) स्वभाव से सुन्दर (अस्मिन् त्वदध्रिनखमण्डलदर्पणे) आपके इस नखमण्डलरूपी दर्पण में (चिरदृष्टवक्त्रः) बहुत समय तक देखा है मुख जिसने ऐसा ( भव्यः ) भव्यजीव ( श्रीकीर्तिकांतिधृतिसङ्गगमकारणानि) लक्ष्मी, यश, कान्ति और धीरज की प्राप्ति के कारणस्वरूप (कानि शुभमङ्गलानि) किन शुभ मङ्गलों को ( न लभते ) नहीं प्राप्त होता ? अर्थात् सभी को प्राप्त होता है ।।
भावार्थ हे भगवन् ! जो भव्य आपके नखमण्डलरूपी दर्पण में अपना मुँह देखता है अर्थात् आपके चरणों में नमस्कार करता है, वह हर एक तरह के मङ्गलों को प्राप्त होता है । लोक में दर्पण में मुँह देखना मङ्गल का कारण माना जाता है ।।१६।। जयति सुरनरेन्द्रश्रीसुधानिरिण्या:
कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल
__प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ।।१७।। सुर-नरकी श्री-रूप सुधाके अमृत-झरनोंसे अभिराम । अतिशय फलयुत धर्मवृक्षके अग्रभाग पर लगी ललाम ।। किसलय दलके शिखर सदृश ही शोभित ध्वजसे श्रीगृह रूप । यह जिनेन्द्रका मन्दिर जगमें सबसे उत्तम और अनूप ॥ १७ ॥
टीका-जयति सर्वोत्कर्षेण वर्तते । कोऽसौ ? अयं श्रीनिकेत: श्रीमदालयः किंविशिष्टः ? जिनानामिमानि जैनानि तानि च तानि चैत्यानि प्रतिमाश्च तैभिरामो रम्यः । पुनः किंविशिष्टः ? कुलधरणिधरः कुलपर्वतोऽर्थात् हिमवान् । कस्याः ? सुराश्च नराश्च सुरनरास्तेषामिन्द्रा