________________
१८२ : पंचस्तोत्र भूपालस्वर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमालालीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुमालस्त्रिः परीत्य श्रीपादच्छाययापच्छिदभवदवथुः संश्रितोऽस्मीव मुक्तिम् ।।१५।। चक्री इन मुख नर सुर के. नार प्रसार के लीलाधाम । चैत्यवृक्ष औ अखिल जगत के, कुमुद वर्ग को शशि अभिराम ।। जिनमन्दिर की त्रय-प्रदक्षिणा दे कर युगल जोड़ सानन्द । तव श्री-पद से विगत-ताप हो, पाया मैंने शिव आनन्द ।। १५ ।।
टीका-अस्मि भवामि कोऽसौ अहं किंविशिष्टः । मुक्तिसंश्रित इच किं विशिष्टः सन् अपच्छिदः समन्ताच्छिन्नोऽभवदवथुः संसारपरितापो यस्य मम सोऽहं तथोक्तः । कया श्रीपादच्छायया श्रीपादयोः कान्तिमच्चरणयोः छाया आश्रयः तया तथा च लोको वदति । युष्मदीयच्छत्रछायायामहं तिष्ठामि । त्वामाश्रित्तोऽस्मीत्यर्थः । कस्यैषा? जिनस्य । किं कृत्वा ? परीत्य । प्रदक्षिणीकृत्य । कं चैत्यालयं कस्य जिनस्य । कथं त्रिः त्रीन् वासन् किंविशिष्टः सन् । उत्तंसीभूत सेवांजलिपुटनलिनीकुड्मलः उत्तंसोभूतो ललाटतटनिवेशितत्वातच्छेखरीभूत: सेवांजलिपुट एव नलिनीकुड्मल: पद्मिनीमुकुलो यस्य स तथोक्त: । किंविशिष्टस्य ? जिनस्य भूपालेत्यादि । भुपाला राजानः स्वर्गपाला इन्द्रास्ते यथाक्रम प्रमुखाः पुरस्सरा यासां ताश्च तान् सुरश्रेणयश्च तासां नेत्राणि तान्थेवालयो भ्रमरास्तेषां माला लीलाचैत्यं मालानां माल्यानां गुंफितपुष्पाणां लीलाचैत्यं लीलया रचितमायतनं पुष्पगृहमिति यावत् । तस्य पुनः किंविशिष्टस्य ? अखिलानां सर्वेषां जगतां लोकानां कौमुदीन्दो: कार्तिकीचन्द्रस्य ।।१५।
अन्वयार्थ ( भूपालस्वर्गपालप्रामुखनरसुरश्रेणिनेत्रालिमालालीलाचैत्यस्य ) चक्रवर्ती और इन्द्र हैं प्रधान जिनमें , ऐसे मनुष्य और देव समूह के नेत्ररूपी भ्रमर-पंक्ति को क्रीड़ा के लिये चैत्यवृक्ष तथा ( अखिलजगत्कौमुदीन्दोः) सम्पूर्ण संसार रूप