________________
जिनचतुर्विंशतिका स्तोत्र : १७५ संचार की शोभा को धारण किये हुए ( उच्चैः ) उन्नत ( चामरैः ) चबरों के द्वारा ( वीज्यमानः ) ढोले जाने वाले (जिनपतिः) जिनेन्द्र भगवान् ( जयति ) जयवन्त हैं सबसे उत्कृष्ट हैं ।
भावार्थ-हे भगवन् ! आपके दोनों ओर देवगण जो सफेद चँवर ढोर रहे हैं, वे चैवर आपमें आसक्त हुई मुक्ति की राज्य लक्ष्मी रूप स्त्री के सफेद कटाक्षों की तरह शोभायमान होते हैं । उन चवरों से आप संसार में सर्वश्रेष्ठ मालूम होते हैं ।।
देवः श्वेतातपत्रत्रयचमरिकहाशोकभाश्चक्रभाषापुष्पौधासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः । साश्चर्यभ्राजमान: सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्यालमौलिर्जिनेन्द्रः ।।९।। जो कि छत्र, चामर, अशोक, भा-मण्डल दिव्यध्वनि अभिराम । पुष्पवृष्टि, सिंहासन, दुन्दुभि, प्रातिहार्य से शोभा-धाम ।। सुर-नर-सभा-कमलिनी के रवि, एवं जगके सभी नरेन्द्र । जिन्हें नवाते शीश, करें हम, सबकी रक्षा वहीं जिनेन्द्र ।।९।।
टीका-पायात् संसारदुःखाद् रक्ष्यात् । कोऽसौ देवः । कान् । नः अस्मान् को देवः जिनेन्द्र किंविशिष्टः । पादयोः पीठं न्यासार्थमासनं पादपीठं कृताः। प्रणामकाले पादयोरधस्तावृत्तिसंभवान् सकलानां जगत्पालानामिन्द्रादीनां मौलयो मुकुटानि येन स तथोक्तः । पुनः किंविशिष्टः ? सुराश्चतुर्णिकाया देवा मनुजा मनुष्यास्तेषां सभा परिषत्रवाम्भोजिनी कमलिनी तस्यां भानुमाली सूर्यः विकासकत्वात् किंकुर्वाणी भगवान् । भ्राजमानः शोभमानः । कै प्रातिहारापनिवारणोपायः आपद्दरेऽपि भगवति भक्तिवशाद्देवेन्द्रेण कल्पितैः कैस्तैरित्याह । श्वेतातपत्रत्रयं सितम् छत्रत्रितयं चमरिरुहाणि चामराणि अशोकः पिंडीद्रुमः, भाश्चक्र देहातिपटलं भाषावाणी पुष्पाणामोघः समूहस्तस्यासारो धारासंपात: पुष्पवृष्टिरिति यावत् सिंहासनहरिविष्टरं सुरपटहो दुन्दुभिस्तैः किंविशिष्टैः साश्चर्यैरद्भुतैः ।।९।।