________________
१७४ : पंचस्तोत्र
भावार्थ-हे भगवन् ! जो आपके गुणों को सुनकर हृदय में धारण करता है वही बुद्धिमान्, ऐश्वर्यवान् और गुणरूपी रत्नों से भूषित होता है ।।७।।
मालिनी छन्द जयति दिविजवृन्दान्दोलितैरिन्दरोचि
___ निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी
युवतिनवकटाक्षक्षेपलीलां दधानः ।।८।। सुर-समूहके द्वारा चालित, उज्ज्वल-शशि सम हो छविमान । 'औं' अनुरक्त मुक्ति-श्री युवतीके कटाक्षसे शोभावान ।। उन्नत चैंबरों द्वारा ढोले जाने वाले है जिनराज । हैं जयवन्त आप ही जगमें, मान रहा यह विज्ञ समाज ।। ८ ।।
टीका-जयति सर्वोत्कर्षेण वर्तते कोऽसौ जिनपतिः किं क्रियमाणः वीज्यमानः । परमैश्वर्यलीला नीयमानः । कैश्चामरैर्वालव्यजनैः । किं विशिष्टैः । दिविजवृन्दान्दोलितैः । दिविजानां देवानां वृन्दः समुदायस्तेनान्दोलितैरितस्ततश्चालितैः । पुनरपि किंविशिष्टैः ? इन्दुरोचिर्निचयरुचिभिः । इन्द्रोश्चन्द्रस्य रोचींषि किरणास्तेषां निचयः संघातस्तद्रुचिः कान्तिर्येषान्तैः । किंकुर्वाणैश्चामरैः । दधानैर्धारयद्भिः । कां अनुरज्यन्ती क्षणे-क्षणे निकटीभवन्ती सा चासौ मुक्तसाम्राज्यस्य परममुक्तेलक्ष्मी: श्रीसम्यक्त्वाद्यष्टगुणसम्पत्तिः सैव युतिस्तरुणी तस्या नता प्रत्यग्रास्ते च ते कटाक्षक्षेपाश्च नयनान्तनिरीक्षणानि तेषां लीला वैदग्धी तां कथंभूतो जिनपतिः । उच्चैः उन्नतपदाधिरूढः ।।८।।
अन्वयार्थ (दिविजवृन्दान्दोलितैः) देव समूह के द्वारा संचालित, (इन्दुरोचिर्निचयरुचिभिः) चन्द्रमा की किरण समूह के समान उज्ज्वल कान्तिके धारी तथा ( अनुरज्यन्मुक्तिसाम्राज्यलक्ष्मीयुवतिकटाक्षक्षेपलीलाम् दधानः) अनुराग करने वाली मोक्ष नगर की राज्य लक्ष्मी रूप तरुण स्त्री के कटाक्ष