________________
जिनचतुर्विशतिका स्तोत्र : १७३ त्रिभुवन-चूड़ामणे ! आप जग- अहि-विष-हारक मणि निर्दोष । जो तव गुणसे कर्ण हृदयको, भूषित कर करता सन्तोष ।। वही बुद्धि पारंगत प्रभु वह, शास्त्र सिन्धुका अन्तिम पार । वह ही है गुण-रत्न विभूषित, वही प्रशंसापात्र उदार ।। ७ ।
टीका—हे जिन हे त्रैलोक्यचूडामणे जगत्त्रयशिरोरत्न ! इतो गतः । कोऽसौ । स एव भव्यः किं तत् । प्रज्ञाया ऊहापोहात्मिकाया बुद्धेः पारं परभागं परं प्रकर्षमित्यर्थ तथा गतवान् गतः कोऽसौ स एव किं तत् पारं । कस्य श्रुतस्कन्धाब्धेः श्रुतस्कन्ध एवं अब्धिः समुद्रस्तस्य । पुनरपि किंविशिष्टः । श्लाघ्यः स्तुत्यः कथं । इति किमिति । वर्तते कोऽसौ अयं पुरुषः । किंविशिष्टो गुणरत्नभूषणो गुणा एव रत्नभूषणानि यस्येति गुण्णरत्नभूषणः । येन नीयन्ते प्राप्यन्ते के ते त्वद्गुणाः । कां कर्णहृदयालंकारतां कर्णौ च हृदयं च तस्य कर्णहृदयं भूषणभावम् । येन तत्वद्गुणैः कौँ च हृदयं च संस्क्रियन्ते स एव प्रज्ञाद्यतिशयवान् । अयमभिप्रायः । प्रज्ञाद्यतिशयं लब्ध्वापि परमात्मनो गुणा एवं श्रोतव्याः स्मर्त्तव्याश्च येन तु ते श्रूयन्ते स्मर्यन्ते च तेन प्रज्ञाद्यतिशयः प्राप्तः एवं तत्साध्यस्य सिद्धत्वात् । किंविशिष्टास्त्वद्गुणाः संसारा हि विषापहारमणय: संसार एवं अहिः सर्पस्तस्य विषं गरलं तदपहारे मणयः ।।७।। ___ अन्वयार्थ ( त्रैलोक्यचूडामणे: ! जिन) त्रिभुवन के चूडामणि स्वरूप ! जिनेन्द्र देव ! (संसाराहिविषापहारमणयः) संसाररूपी साँप के विष को हरने के लिये मणि स्वरूप (तद्गुणाः) आपके गुण ( येन ) जिसके द्वारा (कर्णहृदयालकारताम् ) कान तथा मनके आभूषणपनेको (नीयन्ते) प्राप्त कराये जाते हैं ( ध्रुवम् ) निश्चय से ( स एव ) वही ( प्रज्ञायारम् इतः) बुद्धि के पारको प्राप्त हुआ ( भगवान्) भगवान् ऐश्वर्यवान् हैं ( स एव श्रुतस्कन्धाब्धेः पारम् ) वही शास्त्र-समुद्र का अन्तिम तट है और ( स एवं ) वही ( गुणारत्न भूषणः) गुणरूपी रल ही हैं आभूषण जिसके (इति) इस तरह (श्लाघ्यः) प्रशंसनीय है।