________________
१७२ : पंचस्तोत्र ___टीका—हे जिन रागादीनां जेतः हे दृष्टिसुभग ! नेत्रवल्लभ ! येन भव्येन त्वं दृष्टः स्वात्मन्युपलब्धः । किंविशिष्टेन श्रद्धापरेण रुचिप्रधानेन कियन्तं कालं क्षणं अल्पकालं तेन किं कृतमित्याह । दत्तं किं तहानं कस्मै पात्राय कथंभूताय । ज्ञानमेव धनं यस्य तस्मै पुनः कथंभूताय सद्वृत्तये सदाचाराय कथं दत्तं । असकृदनेकवारं तथा तेन चीर्णानि चरितानि कानि उग्नतपांसि तीव्राण्यनशनादीनि इन्द्रियमनोनियमानुष्ठानानि कथं सुचिरं बहुतरकालं तथा तेन कृताः काः पूजाः किंविशिष्टाः । वहवो विपुला महाकल्पवृक्षादयः प्रचुरा वा तथा तेन समासादितः सम्प्राप्तः । कोऽसी निचय: संधातः केषां शीलानां व्रतपरिरक्षणभूतानां शुचिचरितानां कथं सह कैः अमलगुणैः अष्टादशशीलसहस्राणि चतुरशीतिश्च गुणलक्षास्तेन संप्राप्ता इत्यर्थः ॥६।। - अन्वयार्थ --जिन ) है जिनेन्द्र दृष्टिसुभगः ) आँखों को प्यारे लगने वाले ( त्वम्) आप ( येन श्रद्धापरेण) जिस श्रद्धालु के द्वारा ( क्षणम्) एक क्षणभर भी ( दृष्टः ) देखे गये हो मानो ( तेन) उसने (ज्ञानधनाय ) ज्ञान ही है धन जिसका ऐसे तथा ( सद्वृत्तये) सदाचारी ( पात्राय ) पात्र के लिये ( असकृत् ) कई बार ( दानम् ) दान (दत्तम् ) दिया है, ( उग्रतपांसि चीर्णानि) कठिन तपस्याओं का संचय किया है, (सुचिरम् ) चिरकाल तक (बह्वयः पूजाः कृताः) अनेक पूजाएँ की हैं और ( असलगुणैः सह) निर्मल गुणों के साथ ( शीलानां सर्वः निचय: समासादितः) शीलव्रतों का सब समूह प्राप्त कर लिया है।
भावार्थ हे भगवन् ! जो मनुष्य श्रद्धापूर्वक आपके दर्शन करता है, उसे पात्र दान करने, तप आचरने, पूजा करने तथा शीलत्रत धारण करने का फल लगता है ।।६।। प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुतस्कान्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव धुवम् । नीयन्ते जिन येन कर्णहृदयालङ्कारतां त्वद्गुणा: संसाराहिविषापहारमणयौलोक्यचूडामणे: ।।७।।