________________
१७० : पंचस्तोत्र स्वामिन् ! ( त्वादृशः ) आप जैसे सर्वज्ञानी सर्वदर्शी की। (लोकोत्तरः) सर्वश्रेष्ठ (चरित महिपा। चारित्र ली हिमा ( ऊहातिग: 'अस्ति') तर्क के अगोचर है।
भावार्थ-~हे भगवन् ! आप समवशरण रूप लक्ष्मी से सहित होने पर भी उसमें स्पृहा से रहित हैं, इससे मालूम होता है आपका चरित्र ऐसा क्यों है ? यह तर्क का विषय नहीं है ।।४।। राज्यं शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि स्वबोधमुकुरस्यान्तः कृतं यत्त्वया सैषाश्चर्ययरम्परा जिनवर क्वान्यत्र सम्भाव्यते ।।५।। प्रभो ! आपने सुरपति-सेवित, राज्य दिया तृण जैसा छोड़। अनायास ही त्रिभुवन विजयी. मोह-मल्ल को दिया मरोड़ ।। लीन किया निज ज्ञान मुकुरके भीतर, लोकालोक वितान । यह विस्मय अन्यत्र कहाँ पर, हो सकता है हे धीमान् ।। ५ ।। ___टीका-हे जिनवर गणधरदेवादीनां श्रेष्ठ ! क्व अन्यत्र त्वट्ठयतिरिक्ते शिवादौ सम्भाव्यते । न क्वापि भवितव्यतया प्रतीयते । का सौ । सा पूर्वोक्ता एषा अनन्तरोक्ता आश्चर्याणां विस्मयनीयानां गुणानां परम्परा सन्ततिः । कोऽसावित्याह । यत्त्यक्तं परिहतं किं तद्राज्यं राज्ञः पृथ्वीलाभपालनोचितं कर्म केन । त्वया कीदृशं शासनकारिण आज्ञाविधायिनो नाकपतयः इन्द्र यत्र तच्छासनकारि नाकपति । कया । तृणे इवावज्ञानादरस्तया । अन्यो हि सामान्यमपि वस्तु न त्यक्तुमिच्छति त्यजन् वा शोकादिकं करोति । त्वया तु तादृग् राज्यं तथा त्यक्तमित्याश्चर्यम् । तथा यत्त्वया जितो निगृहीतः कोऽसौ मोहमल्लः | बलवन्मोहनीयकर्म । कथंभूतो हेलया अनायासेन निलितो नि शितस्त्रयाणां लोकानां महिमा माहात्म्यं येन सः । अन्यस्तु जितकतिपय जेतव्यमपि जेतुं न शक्नोतीति विस्मयः । तथा यत् त्वया कृतं प्रकाशितम् । किं तत् लोको जीवादिपदार्थसमुदायः । अलोक: केवलमाकाशं लोकश्चालोकश्च लोकालोकं