________________
जिनचतुर्विंशनिका स्तोत्र : १६५ तथा मह्याः पृयिव्यास्तास्थ्याश्रिमाणां कुलगृहं तेषां तदनुरागस्य वा प्रसूतिहेतुत्वात् स स्यात् । तथा कीर्तेर्यशसः प्रमोदास्पदमानन्दमन्दिरं पुरुषान्तरवृत्तिनिरोधित्त्वात् स, स्यात् तथा वाग्देव्याः सरस्वत्या रतिकेतनं मनोवस्थानमनन्यसाधारणत्वात् स, स्यात् । तथा शत्रुपराभवेन स्वोत्कर्षकरणं जयस्तस्य तस्मात्तस्मिन् वा रमा लक्ष्मीस्तस्याः क्रीडानिधानं केलिनिधिस्तदुपघातप्रतिबन्धित्वात्स, स्यात् । महदिति सर्वविशेषण तया योज्यम् । तथाहि । स श्रीलीलायतनं महद्विपुलं स्यात् । निःश्रेयसावसानमभ्युदयं स, भजेदिति भावः ।। तथा चोक्तम्देवेन्द्रचक्रमहिमानममेयमानं राजेन्द्रचक्रमवनीन्द्रशिरोऽर्चनीयम् । धर्मेन्द्रचक्रमधरीकृतसर्वलोकं लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः ।।
इति तथा सर्वेषां महोत्सवानां गर्भावतारादिकल्याणानामेकमुत्कृष्ट भवनमाश्रयः स स्यात् यः प्रातः प्रभात उपलक्षणमेतत् तन्मध्याह्वेऽपराह्ने च जिनाङ्घिद्वयमहच्चरणयुगलं पश्यत्यवलोकयति । कथंभूतं प्रार्थितार्थस्य प्रकर्षेण दायकम् । अतएव कल्पपादपस्य दलन्ती विनश्यन्ती छाया कान्तिर्यस्मात् । कल्पवृक्षो हि यावन्तमर्थमाश्रितो वाञ्छति तावन्तमेव दत्ते भगवच्चरणयुगलं तु मनोरथातिरिक्तमप्रीति कल्पवृक्षादस्य व्यति. रेकः । व्यतिरेकश्चायं तु काव्यालङ्कारः । अथवा । कल्पपादपदलस्येव छाया कान्तिर्यस्य | आरुण्यातिरेकात् । दलशब्देनात्र पल्लवो ग्राह्यः । तस्य पल्लवार्थेऽपि रूढित्वात् । यदध्यगीष्ट भट्टरुद्रटः–'अधर दलन्ते तरुणा' इति । एवमुत्तरत्रापि व्याख्येयम् ।।१।।
साहित्याचार्य पं० पन्नालालजी शास्त्रीकृत सान्वयार्थ और भाषा-टीका ___ अन्वयार्थ-( यः) जो मनुष्य ( प्रातः) प्रभातके समय (प्रार्थितार्थप्रदम्) इच्छित वस्तुओंको देने वाले तथा ( कल्पपादपदलच्छायम्) कल्पवृक्षके पल्लव के समान कान्ति के धारक (जिनाधिद्वयम्) जिनेन्द्र भगवान् के चरण-युगल को ( पश्यति ) देखता है अर्थात् उनके दर्शन करता है, (स: ) वह ( श्रीलीलायतनम्) लक्ष्मी का क्रीड़ागृह, ( महीकुलगृहम् ) पृथिवी का कुल भवन, (कीर्तिप्रमोदस्पदम् ) यश और हर्ष का