________________
श्री भूपालकविप्रणीता जिनचतुर्विंशतिका
मंग्छन टीकाकार पं० प्रवर आशाधरकृत मंगलाचरण प्रणम्य जिनमज्ञानां संज्ञानाय प्रचक्षते । आशाधरो जिनस्तोत्रं श्रीभूपालकवेः कृतम् ।।१।।
..शार्दूलविक्रीहिन छन्ट श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं . जयरमांक्रीडोनिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं य: प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम् ।। १ ।।
सुकवि धन्यकुमारजी 'सुधेश' कृत हिन्दी-पद्यानुवाद जो अभीष्टप्रद तथा कल्प दलके, समान सत्कान्ति-निकेत । जिनवर के पद-युग का दर्शन. प्रात: करता भक्ति समेत ।। वह होता श्रीसोध, महीका, कुल-गृह यश का लीलागार ! सरस्वती का सद्म विजयश्री का, आलय उत्सव-भण्डार ।।१।।
टीका--श्रियो लक्ष्म्याः लीलायतनं विलासगृहं य: प्रातर्जिनाङ्घ्रिद्वयं द्रष्टा स्यात् भवेत् । भवितुमर्हतीत्यर्थः । स्यादित्यत्र, 'तुज्याश्चाई' इत्यनेन लिङ् । श्रीलीलायतनमित्यत्र लीलाग्रहणमायतनार्थस्य चारुत्वप्रत्यायनार्थम् । च पुनस्त्वं चात्र वसन्त्या लक्ष्म्या विपदुपनिपातातङ्कशङ्कानिरासः । काव्यगुणश्चात्रौदार्य्यम् ।। यदाह वाग्भट्ट :
पदानामर्थचारुत्वप्रत्यायकपदान्तरः. मिलितानां यदाघानं तदौदार्या स्मृतं यथा । गन्धेभविभ्राजितघामलक्ष्मी लीलाम्बुजछत्रमपास्य राज्यम्, क्रीडागिरौं रैवतके तपांसि श्रीनेमिनाथोऽत्र चिरं चकार ।। १ ।।