________________
१४० : पंचस्तोत्र
टीका-लोक आत्मानुभवेऽपि निजस्वरूपानुभवेऽपि । प्रत्यक्ष साक्षात् । मूढो मूों वर्तते । आत्मनोऽनुभव: आत्मानभवस्तस्मिन् । च पुनः लोकोऽखिलज्ञेयविवर्तिबोधस्वरूपं अध्यक्षं मम प्रत्यक्षं किमवैति जानाति? अपि तु न जानातीत्यर्थः । अखिलाच ते ज्ञेयाः पदार्थास्तेषां विवर्तिनः पर्यायास्तेषां बोधस्तस्य स्वरूपं तत्त्वं । कथंभूते आत्मानुभवे ? स्ववृद्धिनिश्वासनिमेषभाजि । स्ववृद्धिश्च निश्वासश्च निमेषाश्च तान भजतीति तस्मिन् ।।२२।।
अन्वयार्थ—(प्रत्यक्षम् ) यह प्रकट है कि ( यः ) जो मनुष्य (स्ववृद्धिनिःश्वासनिमेषभाजि) अपनी वृद्धि, श्वासोच्छ्वास
और आँखों की दिमकार को प्राप्त ( आत्मानुभवे अपि ) अपने आपके अनुभव करने में ( मूढ़ः ) मूर्ख है, ( स लोकः ) वह मनुष्य (अखिलज्ञेयविवर्तिबोधस्वरूपम् ) सम्पूर्ण पदार्थों को जाननेवाला ज्ञान ही है स्वरूप जिसका ऐसे ( अध्यक्षम् ) अध्यात्मस्वस्तप आपको । कि च अति ) कैसे जान सकता है ?
भावार्थ- भगवन् ! जो मनुष्य आपने आपको स्थूल पदार्थों को भी जानने के लिए समर्थ नहीं है, वह ज्ञानस्वरूप तथा आत्मा में विराजमान आपको कैसे जान सकता है ? अर्थात् नहीं जान सकता ।।२२।। तस्यात्मजस्तस्य पितेति देव, त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं, पाणौ कृतं हेम पुनस्त्यजन्ति ।। 'उनके पिता' 'पुत्र हैं उनके', कर प्रकाश यों कुल की बात । नाथ; आपकी गुण-गाथा जो, गाते हैं स्ट-रट दिनरात ।। चारु चित्तहर चामीकर को, सचमुच ही वे विना बिचार । उपल-शकल से उपजा कहकर, अपने कर से देते डार ।। २३ ।।
टीका-भो देव ! ये लोकास्त्वां भगवन्तं अवगायति । किं कृत्वा तस्य श्रीनाभेरात्मजः पुनस्तस्य श्रीभरतचक्रवर्तिनः पितेत्यमुना प्रकारेण कुलं प्रकाश्य प्रकटीकृत्य । ते पुरुषा अद्यापि ननु निश्चितं । पाणौ