________________
महाकवि धनञ्जयप्रणीतम् विषापहारस्तोत्रम्
( उपजाति छन्द : स्वात्मस्थितः सर्वगत: समस्तव्यापारवेदी विनिवृत्तसङ्गः । प्रवृद्धकालोऽप्यजरो वरेण्यः पायाद पायात्युरुषः पुराणः ।।१।। अपने में ही स्थिर रहता है, और सर्वगत कहलाता । सर्व-संग-त्यागी हसोकर भी सब व्यापारों का ज्ञाता ।। काल-मान से वृद्ध बहुत है, फिर भी अजर अमर स्वयमेव । विपदाओं से सदा बचावे, वह पुराण पुरुषोत्तम देव ॥१॥ ___टीका-पुराणः पुरुषः श्रीमदादिब्रह्मा । अपायात् कष्टात् । अव्यात् । पुरिशेतेऽसौ पुरुषः । कीदृशः पुरुषः? स्वात्मस्थितोऽपि सर्वगतः । य: स्वात्मस्थित: स सर्वगतः कथमिति शब्दतो विरोध प्रदर्श्य अर्थतो विरोधमपहरति । स्वात्मनि अनन्तानन्तज्ञानादिलक्षणे स्वरूपे स्थितः । सर्वप्रतिगत: ज्ञानेन लोकालोकव्यापकत्वात् अस्य सर्वगतत्वं न विरुध्यते । पुनर्विनिवृत्तसंगोऽपि समस्तव्यापारवेदी । यो विनिवृत्तसंगः स समस्तव्यापारवेदीति कथमिति शब्दतो विरोधमुपदार्थतो विरोधमपाकरोति । विशेषण निवृत्तः परित्यक्तः संगो बहिरन्तरुपलेपो येन सः । समस्ताः सर्वे ये व्यापारा जीवपुद्गलादिद्रव्यव्याप्रियमाणाऽनन्तगुणपर्यायलक्षणार्थक्रियादयस्तेषां वेत्ता । अथवा सम्यकप्रकारेणास्ता निराकृता ये व्यापारा असिमषिकृषिवाणिज्यलक्षणास्तान् वेत्तीति । पुनः प्रवृद्धकालोऽप्यजरः । इति शब्दतो विरोधमुपदार्थतो विरोध परिहरति । प्रकर्षेण वृद्धः । एधितः कालः समयो यस्य सः । अनाद्यनन्तत्वात् । न विद्यते जरा यस्य सोऽजर: । जरेत्युपलक्षणं । जराजन्ममृत्युध्वंसीत्यर्थः पुनर्वरेण्यः । धर, श्रेष्ठ इत्यर्थः । वो युष्मान् पायादिति कर्मपदमध्याहार्यम् ।।।।