________________
१०६ : पंचस्तोत्र जननेत्र कुमुदचन्द्र ! प्रभो ! सभी स्वर्ग-सम्पदा नीकी। भोगे व फिर जल्दी निर्मल हो मोक्ष को पावें ।। ४४ ।। ___टीका-भो जिनेन्द्र भो विभो ! ये भव्याः प्राणिनः शुद्धसम्यक्त्वधारिणो जनाः । तव भगवतो । जिनस्य संस्तवनं यथार्थ स्तोत्रं । इत्थं पूर्वोक्तप्रकारेण । विधिवत यथाविधि रचयंत्ति । कथंभूता भव्याः ? समाहिता सावधाना धी बुद्धिर्येषां ते । पुनः कथंभूताः ? सांद्रः निविड: उल्लसन् यो हि पुलक: कंटकस्तेन कंचुकिता: कवचिता अंगभागा शरीरप्रदेशा येषां ते । पुनः कथंभूता? तब बिम्बं त्वढिम्ब तस्य निर्मलं यन्मुखाम्बुजं मुखकमलं तत्र बद्धं लक्ष्यं यैस्ते ।।४३।। जनानां भव्यानां नयनान्येव कुमुदानि कैरवाणि तत्र चन्द्रस्तस्यामंत्रणे हे जननयनकुमुदचन्द्र ! ते भव्याः । स्वर्गसम्पदो भुक्त्वा स्वर्गसाम्राज्यं परिभुज्य । अचिरात् स्वल्पकालेन । मोक्षं प्रपद्यते लभते । कीदृश्यः स्वर्गसम्पदः ? प्रभास्वराः प्रकर्षेण भास्वराः दीप्यमानाः कथंभूता भव्या: ? विगलितो मलनिचयो येषां ते विगलितमलनिचया: ।।४४।।
अन्वयार्थ (जिनेन्द्र विभो !) हे जिनेन्द्र देव ! (ये भव्याः ) जो भव्यजन ( इत्थम्) इस तरह ( समाहितिधयः ) सावधानबुद्धिसे युक्त हो ( त्वद्विम्बनिर्मलसुखाम्बुजबद्धलक्ष्याः) आपके निर्मल मुख-कमलपर बाँधा है लक्ष्य जिन्होंने ऐसे तथा ( सान्द्रोल्लसत्पुलककंचुकिताङ्गभागाः) सघनरूपसे उठे हुए रोमांचोंसे व्याप्त है शरीरके अवयव जिनके ऐसे ( सन्तः) होते हुए (विधिवत् ) विधिपूर्वक (तब) आपका (संस्तवम्) स्तवन ( रचयन्ति ) रचते हैं, (ते) वे (जननयनकुमुदचन्द्र') हे प्राणियोंके नेत्ररूपी कुमुदों-कमलोंको विकसित करनेके लिये चन्द्रमाकी तरह शोभायमान देव ! (प्रभास्वराः) देदीप्यमान (स्वर्गसम्पदः) स्वर्ग की सम्पत्तियोंको ( भुक्त्वा) भोगकर
१. कविने श्लेषसे कुमुदचन्द्र' यह अपना नाम भी सूचित कर दिया है । कविका दृस्रा
नाम 'सिद्धसेनदिवाकर' भी था ।