________________
१०४ : पंचस्तोत्र ज्ञातोऽखिलवस्तूनां सर्वपदार्थानां सारस्तात्पर्य येन स तस्यामंत्रणे हे विदिताखिलवस्तुसार ! संसारे भवाब्धौः तारयतीति तस्यामंत्रणे हे संसारतारक ! हे भुवनाधिनाथ ! हे देव ! करुणाया हृदः समुद्रः तस्यामंत्रणे हे करुणाहृद ! । मां भक्तजनं । त्रायस्व पाहि ! भो देव ! अद्य भयदो भयदायी यो व्यसनानां आपदां अम्बुराशिः सागरस्तस्मात् । पुनीहि पवित्रय रक्ष । कथंभूतं मां सीदन्तं दुःखितं दुःखेन पीडितम् ।।४।।
___ अन्वयार्थ ( देवेन्द्रवद्य) हे इन्द्रोंके वन्दनीय ! (विदिताखिलवस्तुसार ) हे सब पदार्थोके रहस्यको जाननेवाले! (संसारतारक ) हे संसार-समुद्रसे तारनेवाले ! (विभो ) हे प्रभो ! ( भुवनाधिनाथ) हे तीनों लोकके स्वामिन् । (करुणाहृद) हे दयाके सरोवर ! ( देव ) देत ! ( अन्य ) आज (गीदा) तड़पते हुए (माम् ) मुझको (भयदव्यसनाम्बुराशे;) भयङ्कर दुःखोंके समुद्रसे (त्रायस्व ) बचाओ, और (पुनाहि) पवित्र करो।
भावार्थ हे भगवन् ! आप हर एक तरह से समर्थ हैं, इसलिये आयसे प्रार्थना करता हूँ कि आप मुझे इस दुःख-समुद्रसे डूबनेसे बचाइये, और हमेशाके लिए कर्म-मैलसे रहित कर दीजिये ।।४।। यद्यस्ति नाथ ! भवदङ्घिसरोरुहाणां
भक्तेः फलं किमपि संन्ततसञ्चितायाः। तन्मे त्वदेकशरणस्य शरण्य ! भूयाः
स्वामी ! त्वमेव भुवनेऽत्र भवान्तरेऽपि ।।४२।। मैंने विभो ! सतत की तव पाद-भक्ति,
एकत्र होय उसका फल जो जरा भी। है प्रार्थना बस यही इस लोक में क्या, __ क्या अन्य लोक बिच हो मम नाथ तू ही ।। ४२ ॥
टीका-भो नाथ ! भो शरण्य ! यदि चेत् भवदंघ्रिसरोरुहाणां श्रीमच्चरणकमलानां भक्तेः किमपि फलं अस्ति चेत् तत्तर्हि मे मम अत्र