________________
कल्याणमन्दिर स्तोत्र : ९९ भवचरणाऽपूजनहेतुना इह जन्मनि इह भवांतरेऽपि । अहं पराभवानां आपदां । पात्रं स्थानं । जातोस्मि अभूवं । कथंभूतानां पराभवानां ? मथितः विलोडित: आशयश्चित्तं यैस्ते तेषाम् ।।३६।। ___अन्वयार्थ (देव) हे देव ! ( मन्ये) मैं मानता हूँ कि मैंने ( जन्मान्तरे अपि) दूसरे जन्म में भी (ईहित दानदक्षम् ) इच्छित फल देने में समर्थ ( तव पादयुगम् ) आपके चरण युगल (न महितम्) नहीं पूजे, (तेन ) उसी से (इह जन्मनि ) इस भव में (मुनीश ) हे मुनीश ! ( अहम् ) मैं (मथिताशयानाम् ) हृदयभेदी ( पराभवानाम् ) तिरस्कारों का (निकेतनम् ) घर ( जातः ) हुआ हूँ।
भावार्थ हे भगवन् ! जो मैं तरह-तरह के तिरस्कारों का पात्र हो रहा हूँ, उससे स्पष्ट है, कि मैंने आपके चरणों की पूजा नहीं की । क्योंकि आपके चरणों के पुजारियों का कभी किसी जगह भी तिरस्कार नहीं होता ।।३६।। नूनं न मोहतिमिरावृतलोचनेन
पूर्व विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः
प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ।।३७।। मोहान्धकारवश लोचन मूंदै मैंने
तेरे न दर्शन किये पहले अवश्य । जो बात है न यह तो फिर क्यों सताते,
ये मर्मवेधक अखंड अनर्थ आके ? ।। ३७ ।। टीका-भो विभो । नूनं निश्चितं । मोह एव तिमिराणि अन्धकाराणि तैरावृते उज्झपिते छादिते लोचने यस्य स तेनैवंविधेन मया । पूर्व प्रागेव । सकृदपि एकवारमपि । त्वं न प्रविलोकितोऽसि नयनगोचरीभावं न गतोऽसि । हि युक्तोऽयमर्थः । अन्यथा चेत् त्वं मम नयनगोचरीभावं गतश्चेत् । एते अनर्थाः जन्ममृत्युजरादयः मां कथं विधुरयंति पीडयंति ? कथंभूता अनर्धाः ? प्रोद्यन्त्य उदीयमानाः प्रबन्धानां कर्मबन्धानां गतयो येषु ते । पुनः कथंभूता? मर्माविधो मर्मभेदकाः ११३७।।