________________
९८ : पंचस्तोत्र प्राप्तोऽसि । अपारो अगाधो यो भव एव वारिनिधिस्तस्मिन् । श्रवणयो; कर्णयोः गोचरता प्रत्यक्षभावता तां । वा अथवा । तव भगवतो गोत्रपवित्रमन्त्रे तव भगवतः पावनमन्त्रे । आकर्णितेऽपि सति । विपद्विषधरी आपदभुजैगी। किं सविधं समीपं । समेति आगच्छति ? अपि तु न समेतीत्यर्थः । गोत्रं नाम तल्लक्षणो यः पवित्रमन्त्रस्तस्मिन् । विपदेव विषधरी सर्पिणी विपद्विषधरी ।।३५।।
अन्वयार्थ—(मुनीश) मुनीन्द्र ! ( मन्ये) मैं समझता हूँ कि आप ( अस्मिअपारभववारिनिधौ) इस अपार संसाररूप समुद्रमें कभी भी ( मे) मेरे (कर्णगोचरताम् न गतः असि) कानोंको विषयताको पात नहीं हुए हो । बोकि दुनियो ( तव गोत्रपवित्रमन्त्रे) आपके नामरूपी मन्त्रके (आकर्णिते 'सति') सुने जाने पर ( विपद्विषधरी) विपत्तिरूपी नागिन ( किम् वा) क्या ( सविधम् ) समीप (समेति) आती ? अर्थात् नहीं।
भावार्थ- हे प्रभो ! जो मैं संसार में अनेक दुःख उठा रहा हूँ, उससे विश्वास होता है कि मैंने कभी भी आपका पवित्र नाम नहीं सुना ।।३५।।
जन्मान्तरेऽपि तव पादयुगं न देव !
मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश! पराभवानां
जातो निकेतनमहं मथिताशयानाम् ।।३६।। हैं पूज्य ! वाञ्छित फलप्रद पाँव तेरे,
पूजे न पूर्व भव में भगवान् मैंने । है बात सत्य इससे इस जन्म में मैं,
हूँ जो पराभव मनोरथ-भंग- पात्र ।। ३६ ।। टीका-हे देव ! अहमेवं मन्ये मया जन्मान्तरेऽपि एकस्मिन् जन्मन्यपि । तवाहतं । पादयुगं चरणद्वन्द्वं । न महितं न पूजितमित्यर्थः । एकस्माज्जन्मनोऽन्यज्जन्म जन्मान्तरं तस्मिन् । कीदृशं पादयुगं ? ईहितं अभिलषितं तस्य दानं प्रदानं तत्र दक्षं । भो मुनीश ! तेन कारणेन