________________
कल्याणमन्दिर स्तोत्र : २७ टीका–भो भुवनाधिप ! भो विभो ! भुवि पृथिव्यां । त एव जन्मभाजो धन्याः पुण्यवंतः ते के? ये जन्मभाज: प्राणिनः । त्रिसंध्यं त्रिकालं । भक्त्या श्रद्धया । तव विभो । पादद्वयं चरणकमलं । विधिवत् विध्युक्तप्रकारेण । आराधयन्ति निषेवन्ते । कीदृशास्ते ? विधूतानि स्फेटितानि अन्यानि कृत्यानि । यैस्ते । पुनरुल्लसन्तश्च ते पुलकाश्च तैः पक्ष्मला: कलंकिता व्याप्ता वा देहस्य शरीरस्य प्रदेशा येषां ते ।।३४।।
अन्वयार्थ ( भुवनाधिप ) हे तीनों लोकके नाथ ! ( ये )जो ( जन्मभाजः) प्राणी, (विधुतान्यकृत्याः) जिन्होंने अन्य काम छोड़ दिये हैं और ( भक्त्या) भक्तिसे ( उल्लसत् पुलक पक्ष्मलदेहदेशाः) प्रकट हुए रोमाञ्चोंसे जिनके शरीरका प्रत्येक अवयव व्याप्त है, ऐसे ( सन्तः ) होते हुए (विधिवत् ) विधिपूर्वक (त्रिसन्ध्यम्) तीनों कालोंमें (तव) आपके (पादद्वयम् आराधयन्ति ) चरणयुगलकी आराधना करते हैं । (विभो) हे स्वामिन् ! ( भुवि ) संसारमें (ते एव ) वे ही (धन्याः ) धन्य हैं ।
भावार्थ-हे भगवन् ! संसारमें उन्हींका जन्म सफल है, जो भक्तिपूर्वक आपके चरणों की आराधना करते हैं ।।३४।।
अस्मिन्नपारभववारिनिधौ मुनीश ! __ मन्ये न मे श्रवणगोचरतां गतोऽसि आकर्णिते तु तव गोत्रपवित्रमन्त्रे
किं वा विपद्विषधरी सविधं समेति ।।३५।। संसार-वारि-निधि में पड़ के कदाचित्,
मैंने सुना न जगदीश्वर नाम तेरा । जो नाम मंत्र सुनता अति ही पवित्र,
आती विपद् विषधरी किस भाँते यास? ।। ३५ ।। टीका– भो मुनीश ! अहमेवं मन्ये इति सम्भावयामि । इतीति किं? अस्मिन् प्रत्यक्षगोचरीभूते । अपारवारिनिधौ अगाधसंसारसमुद्रे । मे मम । श्रवणगोचरतो कर्णयमलप्रत्यक्षभावं । त्वं न गतोऽसि न