________________
anwar
vie-पशिक्षित
68:१-4068) संप्रस्वस्ति न केवली फिल फलो त्रैलोक्यचूडामणिः
सराचा परमासतेऽत्र भरतकोने जगद्योतिकाः। सद्रामारिणो पतिपरास्तासां समालम्बन
तत्पूजा जिमघाचि पूजनमतः साक्षाजिनः पूजितः॥१८॥ 69) स्पृष्टा या मही तवधिकमलैस्तौति सतीर्थता
तेभ्यस्से ऽपि सुराः रुवाबलिपुटा नित्यं नमस्कुर्षते । सधामस्मृतिमात्रतो ऽपि जनता निष्कल्मषा जायते
ये जैना यतयचिदात्मनि परं स्नेह समातम्यते । ६९ ॥ 70) सम्यग्दर्शनधोधपतनिचितः शाम्तः शिवैषी मुनि
मन्दः स्थाववधीरितोऽपि विशदः साम्यं यदालम्बते। तस्मिन् संघटितोपदुःखे। तत्रोप्रेक्षते। कस्मिन् केन। उज्झितशालियो धान्यरहितक्षेचे वृतिरिव निष्फलम् ॥६॥ किम इति सस्ते। अत्र भरतोये। कलौ पचमकाले। संप्रति इदानीम् । केबली न अस्ति । किंलक्षणः केवली । प्रैलोक्यचूर केवलम् । तदावः तस्य जिनस्य बायः । बासते तिष्ठन्ति । विलक्षणा वाचः । जगढ्योतिकाः । तासां वाणीनां समालम्बनम् । सहभत्रयषारिणो यतिवराः तिष्ठन्ति । तेषां यतीना पूजा तत्पूजा कता जिनवापि पूजन कृतम् । मतः जिनवाचि पूजनात् साक्षाजिनः पूजितः ॥१८॥ ये जैमा यतयः । परम् उत्तम् । मिदात्मनि विषये झेई समातन्वते आरमनि प्रीति विस्तारयन्ति । सदनिकमलैः तेषो यतीनां चरणकमलैः कृत्वा । यत्र प्रदेशे । या मही पृथ्वी। स्पृष्टा स्थर्शिता भवति। तत्र प्रदेशे । सा मही। सत्तीर्थताम् एति गच्छति । तेभ्यः मुनिभ्यः। तेऽपि ताजलिपुटाः सुराः। निर्य सदेव नमः नमस्कार कुर्वते तमामस्मृति मात्रतोऽपि तेषां मुनीनो नामस्मरणमात्रतः । जनता जनसमुः । निश्कल्मषा जायते पापरहिता जायते ॥ ६॥ मन्दः मूलैः । अवधीरितोऽपि अपमानितोऽपि । यस्साभ्यम् उपशमम् मालम्पते तदा विशवः स्यात् भवेत् । किलक्षणो मुनिः । सम्यग्दर्शनबोधतिनिधितः। पुनः शान्तः। पुनः शिवैषी मोक्षामिलायी। तै- मन्दैः दुष्टः। भात्मा विहतः । अत्र जगति । तेषाम् अकल्याणिना धान्याचुरोंसे रहित खेतमें वांसों या कांटों आदिसे बढका निर्माण करना ।। ६७ ॥ इस समय इस कलिकाल (पंचम काल) में भरतक्षेत्रके भीतर यद्यपि तीनों लोकोंमें श्रेष्ठभूत केवली भगवान् विराजमान नहीं हैं फिर मी लोकको प्रकाशित करनेवाले उनके वचन तो यहां विद्यमान हैं ही और उन वचनकि आश्रयभूत सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यकचारित्ररूप उत्तम स्नत्रयके धारी श्रेष्ठ मुनिराज हैं। इसीलिये उक्त मुनियोंकी पूजा वास्तवमें जिनवचनोंकी ही पूजा है, और इससे प्रत्यक्षमें जिन भगवानकी ही पूजा की गई है ऐसा समझना चाहिये ।। विशेषार्थ-इस पंचम कालमें भरत और ऐयवत क्षेत्रोंकि मीतर साक्षात् केवली नहीं पाये जाते हैं, फिर भी जनोंके अज्ञानान्धकारको हरनेवाले उनके वचन (जिनागम ) परम्परासे प्राप्त है ही। चूंकि उन वचनोंके ज्ञाता श्रेष्ठ मुनिजन ही हैं अत एव वे पूजनीय है। इस प्रकारसे की गई उक्त मुनियोंकी पूजासे जिनागमकी पूजा और इससे साक्षात् जिन भगवान्की ही की गई पूजा समझना चाहिये ।।६८॥ जो जैन मुनि ज्ञान-दर्शन स्वरूप चैतन्यमय आत्मामै उलूट लेहको करते हैं उनके चरण कमलोंके द्वारा जहां पृथिवीका स्पर्श किया जाता है यहांकी वह पृथिवी उत्तम तीर्थ बन जाती है, उनके लिये दोनों हाथोंको जोड़कर वे देव मी नित्य नमस्कार करते हैं, तथा उनके नामके स्मरणमात्रसे ही जनसमूह पापसे रहित हो जाता है ॥ ६९ ॥ सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्रसे सम्पन्न, शान्त और आत्मकल्याण (मोक्ष) का अभिलाषी मुनि अज्ञानी जनोंके द्वारा तिरस्कृत होकर भी चूंकि समता (वीतरागता ) का ही सहारा लेता है अत एव वह तो निर्मक ही
१काधि। २ जनसमूहा।