________________
२४ पएनन्दि-पञ्चविंशतिः
[869२१-४869 ) नामापि देष भवतः स्मृतिगोधरस्वं धाग्गोचरत्वमथ येन सुभक्तिभाजा।
नीत लमेत स नरो निखिलार्थसिद्धि साध्वी स्तुतिर्भवतु मा 'किल का चिन्ता । 870) पतावतैव मम पूर्यत पर देव सेवा करोमि भवतश्चरणद्वयस्य ।
अप्रैष जन्मनि परत्र व सर्यकाल न स्वामितः परमहं जिन याचयामि ।। ५॥ 871) सर्वागमाषगमतः खलु तस्वयोधो मोक्षाय वृत्तमपि संप्रति दुर्घटना।
जाड्यात्तथा कुतनुतस्त्वयि भक्तिरेय देवास्ति सैव भवतु फमतस्तदर्थम् ॥ ६॥ 872) हरति हरतु वृद्धं वार्धक कायकान्ति दधति दधतु दूरं मन्दतामिन्द्रियाणि ।
भवति भवतु दुःख जायतां वा विनाशः परमिह जिननाये भक्तिरेका ममास्तु ॥७॥ 878) अस्तु अयं मम सुदर्शनवोधवृत्तसंबन्धि यान्तु च समस्तदुरीहितानि ।
याथेन किंचिदपरं भगवन् भवन्तं नाप्राप्तमस्ति किमपीह यतखिलोक्याम्॥८॥ यत् यस्मात्कारणात् । तत् खोत्रम् । वितमध्यगतभक्तिनिवेदनाय मनोगतभकिप्रकटनाय ॥ ३ ॥ भो देव । येन पुंसा नरेग । भवतः तव । नामापि स्मृतिगोवरस्वं स्मरणगोचरत्वम् । अध वाग्गोचरत्वं नीतं कृतम् । विलक्षणेन मरेण । सुभक्तिभाजा भकियुकेन । स नर:। निकिल-अर्थसिद्धिम् । लमेत प्राध्यात्। किल इति सत्ये। साध्वी सतिभवतु । भन्न त्वयि विषये। मौका चिन्ता। नापि ॥४॥ भो देव । अत्रैव जन्मनि। च पुनः । परत्र जन्मनि। सर्वकालम् । भवतः तब । चरणद्यस्य सेवा करोमि । एतावता सेवामात्रेण । मम पूरी एक भोलिका गाई गाना : :ति देतोअपर न याचयामि॥५॥ भो देव । मल निषितम्। तत्वमोधः मोक्षाय । कस्मात् । सर्व-आगम-अवगमतः सर्व-आगम-द्वादशात्रम् अवलोकनाद । तत् ज्ञानम् । पूर्ण चारित्रम् । श्रपि । मः अस्माकम् । संप्रति इदानीम् । दुर्घटम् । कस्मात् जाज्यात मूर्खत्वात् । तथा कृतक्तः सिन्ध. शरीरात् । स्वयि विषये भक्तिरेव अस्ति । सैच भतिः। कमतः तदर्थ मोक्षार्थ भवतु ॥६॥ वृद्धवृद्धपदम् । बाधेक कायकान्ति इरति सहि हरतु। इन्द्रियाणि रम् अतिशयेन मन्दता वधति चेत् दधतु । चेत् दुःखं भवति तदा दुःख भवतु वा विनाश जायताम् । इह लोके। मम जिननाये परम् एका मफिरस्तु भवतु ॥४॥ भो भगवन् । मम सुदर्शनयोधपतसंबन्धि त्रयम्ब ख। व पुनः । समस्तदुरी हितानि यान्तुं । अपरं किंचित् न याचे भवन्तम् अपरं न प्रार्थयामि । यतः यस्मात्कारणात् । इह त्रिलोका हे देव! जो मनुष्य अतिशय भक्तिसे युक्त होकर आपके नामको भी स्मृतिका विषय अथवा वचनका विषय करता है-मनसे आपके नामका चिन्तन तथा वचनसे केवल उसका उच्चारण ही करता हैउसके सभी प्रकारके प्रयोजन सिद्ध होते हैं ! ऐसी अवस्थामें मुझे क्या चिन्ता है। अर्थात् कुछ भी नहीं । वह उत्तम स्तुति ही प्रयोजनको सिद्ध करनेवाली होवे ।। ४ ॥ हे देव! मैं इस जन्ममें तथा दूसरे जन्ममें भी निरन्तर आपके चरणयुगलकी सेवा करता रहूं, इतने मानसे ही मेरा प्रयोजन पूर्ण हो जाता है । हे जिनेन्द्र इससे अधिक मैं आपसे और कुछ नहीं मागता हूं ॥ ५॥ हे देव! मुक्तिका कारणीभूत जो तत्वज्ञान है वह निश्चयतः समस्त आगमके जान लेनेपर प्राप्त होता है, सो वह जडबुद्धि होनेसे हमारे लिये दुर्लभ ही है । इसी प्रकार उस मोक्षका कारणीभूत जो चारित्र है वह भी शरीरकी दुर्बलतासे इस समय हमें नहीं प्राप्त हो सकता है । इस कारण आपके विषयमें जो मेरी भक्ति है वही क्रमसे मुझे मुक्तिका कारण होवे ॥ ६ ॥ वृद्धिको प्राप्त हुआ बुढ़ापा यदि शरीरकी कान्तिको नष्ट करता है तो करे, यदि इन्द्रियां अत्यन्त शिथिलताको धारण करती हैं तो करें, यदि दुःख होता है तो होवे, तथा यदि विनाश होता है तो वह भी भले होवे । परन्तु यहां मेरी एक मात्र जिनेन्द्रके विषयमें भक्ति बनी रहे ॥ ७ ॥ हे भगवन् ! मुझे सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र सम्बन्धी तीन अर्थात् रत्नत्रय प्राप्त होवे तथा मेरी समस्त दुश्चेष्टायें नष्ट हो जावें,
१. श मा। २श विषये मा भवतु का। ३ श पूर्यताम् । ४मक सर्वभागमअवगमनः सबविलोवनात्। ५क विषये एवं भचिरस्ति । ६ क विनाशः। ७श हितानि नाशे यान्तु ।