________________
२३०
नदि पश्चविंशतिः
[ 820: १६-१४ 820) अनन्तयोधादिचतुष्टयात्मकं दधाम्यनन्तं हृदि तद्गुणाशया । educa ननु तेन सेव्यते तदवितो भूरितृपेव सरसरः ॥ १४ ॥ 821 ) नमोऽस्तु धर्माय जिनाय मुक्तये सुधर्मतीर्थप्रविधायिने सदा ।
यमाश्रितो भव्यजनो ऽतिदुर्लभ लभेत कल्याणपरंपरां पराम् ॥ १५ ॥ 822 ) विधाय कर्मक्षयमात्मशान्तिकृज्जगत्सु या शान्तिकरस्ततो ऽभवत् । इति स्वमन्यं प्रति शान्ति कारणं' नमामि शान्ति जिनसुनतश्रियम् ॥ १६ ॥ ङ्गां चिद् द्वितयं विमुक्तये परिभद्वन्द्व विमोचनेन तत् । विशुद्धमासीदिह यस्य मादशां स कुन्थुनाथो ऽस्तु भवप्रशान्तये ॥ १७ ॥ 824 ) विभान्ति यस्याङ्घ्रिनखा नमःसुरस्फुरद्धिरोरक्षमहो ऽधिकप्रभाः । अगगृहे पापतमोविनाशना इव प्रदीपाः स जिनो जयत्यरः ॥ १८ ॥
823)
स्मारकारणात् । अस्य विमलस्य । नामस्मरणम् । असंशयं संशयरहितम् । अघात्मनाम् अपि वैमत्यं करोति निर्मं नैर्मल्यं ] करोति ॥ १३ ॥ अहं श्री - अनन्ततीर्थंकर हृदि दधामि । कया । गुणाशया तस्य अनन्तनाथतीर्थंकरस्य गुणानाम् आशा तथा । किंलक्षणम् अनन्तम् । अनन्तयोधादिचतुष्टयात्मकम् अनन्तज्ञानादिचतुष्टयम्यरूपम् । ननु इति वितर्के । यदों भवेत् यः गुणग्राही भवेत् । तेन पुंसा । तदन्वितः सेव्यते तेन गुणग्राहिणा पुरुषेय सदन्वितः गुणयुक्तः नरः सेव्यते । दृष्टान्तमाह 1 भूरितृषायुकेन पुरुषेण यथा सरः सेव्यते ॥ १४ ॥ धर्माय जिनाय मुक्तये मोक्षाय नमोऽस्तु । किल्क्षणाय धर्माय । सुष्ठधर्मतीर्थप्रविधायिने धर्मवीर्थंकराय । यं धर्मनाथम् । सदाकाले भन्यजनः आश्रितः । कल्याणपरम्पर। प११ सुखश्रेणीवराम् । अतिदुर्लभाम् । लभेत प्रामुयात् ॥ १५ ॥ अहं श्रशान्ति जिनम् उन्नतश्रियं नमामि इति । स्वम् आत्मानम् । च । अन्यं प्रति शान्तिकारणम् । यः श्रीशान्तिनाथः । कर्मक्षयं नाशम् । विधाय कृत्वा । आत्मशान्तिकृत् अभवत् । ततः कारणात् जगत्सु शान्तिकरः ॥ १६ ॥ अङ्गनां दया । वि ज्ञानम् । द्वितयम् । विमुक्तये मोक्षाय । कारणम् । इह लोके । परिग्रहह्नन्द्रविमोचनेन । तत् द्वितयं दयाज्ञानं च विशुद्धम् मासीत् । स कुन्थुनाथः । मादृशौ नरागाम् । भवप्रशान्तये संसारनाशाय । अस्तु भवतु ॥ १७ ॥ सः अरः जिनः जयति । यस्य भरमाथस्य अमितखाः । विभान्ति शोभन्ते । किंलक्षणाः भखाः समन्तः ये सुरा देवाः तेषां देवानां स्फुरन्तः [ न्ति ] शिरोरत्नानि तेषां रत्नानां महसा तेजसा अधिका प्रभा यत्र ते नमत्सुर है । इसीलिये उनके नामका स्मरण भी निश्वयसे पापिष्ठ जनोंके भी उस पाप भलको नष्ट करके उन्हें विमल ( निर्मल) करता है ॥ १३ ॥ जो अनन्त जिन अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख और अनन्तवीर्य इन अनन्तचतुष्टयस्वरूप है उसको मैं उन्हीं गुणों ( अनन्तचतुष्टय ) को प्राप्त करनेकी इच्छासे हृदय में धारण करता हूं । ठीक भी है--- जो जिस गुणका अभिलाषी होता है वह उसी गुणसे युक्त मनुष्यकी सेवा करता है । जैसे- अतिशय प्याससे युक्त अर्थात् पानीका अभिलाषी मनुष्य उत्तम तालाब की सेवा करता है ॥ १४॥ जिस धर्मनाथ जिनेन्द्रकी शरण में गया हुआ भव्य जीव अतिशय दुर्लभ उत्कृष्ट कल्याणकी परम्पराको प्राप्त करता है ऐसे उस उसम धर्मतीर्थ के प्रवर्तक धर्मनाथ जिनेन्द्रके लिये मैं मुक्तिप्रासिकी इच्छासे नमस्कार करता हूं ॥ १५ ॥ जो शान्तिनाथ जिनेन्द्र कर्मो को नष्ट करके प्रथम तो अपने आपकी शान्तिको करनेवाला हुआ और तत्पश्चात् जगत् के दूसरे प्राणियोंके लिये भी शान्तिका कारण हुआ, इस प्रकार से जो स्व और पर दोनों की ही शान्तिका कारण है उस उत्कृष्ट लक्ष्मी ( समवसरणादिरूप बाच तथा अनन्तचतुष्टयस्वरूप अन्तरंग लक्ष्मी ) से युक्त शान्तिनाथ जिनेन्द्रको मैं नमस्कार करता हूं ॥ १६ ॥ संसारमें जिस कुन्थुनाथ जिनेन्द्रको मुक्तिके निमित्त अन्तरंग और बाह्य दोनों ही प्रकारकी परिग्रहको छोड़ देनेसे प्राणियोंकी दया और चैतन्य (केवलज्ञान ) ये दो विशुद्ध गुण प्रगट हुए थे वह कुन्थुनाथ जिनेन्द्र मुझ जैसे छमस्थ प्राणियोंके लिये संसारकी शान्ति (नाश ) का कारण होवे || १७ || नमस्कार करते हुए देवोंके प्रकाशमान शिरोरल ( चूडामणि ) की कान्तिसे अधिक कान्तिवाले जिसके पैरों के नख संसाररूप घरमें पापरूप अन्धकारको नष्ट
१ शान्तिकारिणन् । २ क आश्रित्य ।