________________
-828:१६-२२]
१६. स्वयंभूस्तुति 825) सुरत्सुखी स्यादहितः सुदुःखितः
स्वतोऽप्युदासीनतमादपि प्रमोः। पतः स जीयाजिनमल्लिरेकतां
गतो जगदिसयकारिवेष्टितः ॥ १९ ॥ 826) विहाय नूनं तृणवत्स्यसंपद
मुनियों ऽभवत्र सुनतः। जगाम तमाम विरामवर्जितं
सबोपनको समिन सीप न 827) परं परायत्ततयातिदुर्बल वलं
खसौख्यं यदसौख्यमेव तत् । अवाप्रमुच्यात्मसुख कृतारो
नमिसिनो यः स ममास्तु मुकये ॥२१॥ 828) भरिएसंकर्तनचक्रनेमिताम्
उपागतो भव्यजनेषु यो जिनः। स्फुरच्छिरोरलमहोधिकप्रभोः। जगद्गुई प्रबीपा इव । किलक्षणा नहाः । पापतमोविनाशनाः ॥ १८ ॥ स जिनः मलिः जीयात । किलक्षणः महिः । आत्मना सह एकता यमः । जगविस्मयकारी-आश्चर्यकारी चेष्टितः। यतः यस्मादेतोः। सात मित्रः[मित्रम्। खतः आत्मनः सकाशात् । सुखी भवेत् । अहितः सुदुःखितः भवेत् । कस्मात् प्रभोः मशिनाथस्य नाया। उदासीनतमात् ॥१५॥ स सुव्रतः जिनः । मे मम प्रसीदतु प्रसन्नो भवतु। अत्र लोके । यः मुनिसुव्रतः । नूनं स्वसंपदं तृणवत् । विहाय परित्यज्य । प्रतैः मुनिः अभवत् । तत् मोक्षधाम गृहम् । जगाम अगमत् । किलक्षणं मोक्षगृहम् । विरामवर्जितं विनाशरहितम् । पुनः किलक्षणो जिनः । सुबोधरा ॥ २०॥ स नमिर्जिनः मम मुक्तयेऽस्तु । यः नमिः। अदः स्वसौख्य इन्द्रियसूत्रम् 1 प्रमुग्य परित्यज्य । आत्मसुखे कृतादरः आत्मसुखे आवरः कृतः । विलक्षणम् इन्द्रियमुखम् । परायत्ततया पराधीनतया । पर भिगम् । पुनः यत्सौख्यम् । अतिदुर्वल हीनम् । चलं विनश्वरम् । तत्सौख्यम् असौख्यमेव ॥ २१॥ स जिनः जयतात् । यः जिनः । भव्यजनेषु । अरिष्टसंकर्तनचक्रमिताम् उपागतः । अशुभकर्मणः कर्तने छेदनं तस्मिन् छेदने चक्रनेमिता करनेवाले दीपकोंके समान शोभायमान होते हैं वह अरनाथ जिनेन्द्र जयवंत होवे ॥ १८ ॥ अत्यन्त उदासीनता ( वीतरागता ) को प्राप्त हुए भी जिस मल्लि प्रभुके निमित्तसे मित्र स्वयं सुखी और शत्रु स्वयं अतिशय दुःखी होता है, इस प्रकारसे जिसकी प्रवृत्ति विश्वके लिये आश्चर्यजनक है, तथा जो अद्वैतभावको प्राप्त हुआ है वह मल्लि जिनेन्द्र जयवन्त हो । विशेषार्थ- जो प्राणी शत्रुको दुःखी और मित्रको सुखी करता है वह कभी उदासीन नहीं रह सकता है। किन्तु मल्लि जिनेन्द्र न तो शत्रुसे द्वेष रखते थे और न मित्रसे अनुराग भी। फिर भी उनके उत्कर्षको देखकर वे स्वभावतः क्रमसे दुःखी और सुखी होते थे। इसीलिये यहां उनकी प्रवृत्तिको आश्चर्यकारी कहा गया है || १९ ।। जो मुनिसुव्रत यहां अपनी सम्पत्तिको तृणके समान छोड़ करके प्रतों (महानतों) के द्वारा सुव्रत ( उत्तम व्रतोंके धारक) मुनि हुए थे और तत्पश्चात् उस अविनश्वर पद (मोक्ष) को भी प्राप्त हुए थे वे सम्यग्ज्ञान और सम्यग्दर्शनसे विभूषित मुनिसुव्रत जिनेन्द्र मेरे उपर प्रसन्न होवें ॥ २० ॥ जो इन्द्रियसुख पर (कर्म) के अधीन होनेके कारण आत्मासे पर अर्थात् भिन्न है, अतिशय दुर्बल है, तथा विनश्वर है वह वास्तवमें दुःवरूप ही है । जिसने उस इन्द्रियसुखको छोड़कर आत्मीक मुखके विषयमें आदर किया था वह नेमिनाथ जिनेन्द्र मेरे लिये मुक्तिका कारण होवे ॥२१॥ जो अशुभ कर्मको
१२ स्वसौख्यं । २१ यत्र ते अधिप्रमाः। ३ ॐ कारी। ४ च मुनिगर्यो ।