________________
२२१
-787 : १५-१२]
१५ श्रुतदेवतास्तुतिः 782 ) सदस्तु सायकवितादिकं नृणां तब प्रभावात्कृतलोकविस्मयम् ।
___भवेत्तदप्याशु पदं यदीक्षते तपोभिरुप्रैर्मुनिभिर्महात्मभिः ॥ ७॥ 783 ) भवत्कला यत्र न पाणि मानुषे न वेत्ति शार्स स चिरं पठनपि ।
नागरिमीनियुसेन यजुषा यमीक्षसे कैर्न गुणैः स भूष्यते ॥८॥ 784) स सर्यवित्पश्यति देसि चाखिलं न वा भवत्या रहितो ऽपि बुध्यते ।
बन तस्यापि जगञ्जयप्रभोस्त्वमेव देवि प्रतिपचिकारणम् ॥९॥ 785) चिरादतिक्लेशशतैर्मवाम्बुधौ परिभ्रमन् भूरि नरवमभुते।।
तनूभृदेतत्पुरुषार्थसाधनं त्वया विना देवि पुनः प्रणश्यति ।। १०॥ 786) काचिदम्ब त्वदनुग्रह विना श्रुते पपीते ऽपि न तत्त्वनिश्चयः ।
ततः कुतः पुसि भवेद्विवेकिता त्वया विमुक्तस्य तु जन्म निष्फलम् ॥११॥ 787) विधाय मातः प्रथमं त्वदाश्रयं श्रयन्ति तम्मोक्षपदं महर्षयः।
प्रदीपमाश्रिस्य गृहे तमस्तते यदीप्सितं वस्तु लभेत मानषः ॥ १२ ॥ एतावता कि सूचितम् । तब मार्गो गहन इत्यथैः ॥ ६ ॥ भो देवि । तव प्रभावात् तृणां कवितादिकं भवेत् । सिक्षणं कवितादिकम् । कृतलोकविस्मयम् । तत्कवितादिकं तावत् दूरे तिष्ठतु । तव प्रभावात् । तत्पदम् अपि । माशु शीघ्रण । भवेत् । यत्पदं महात्मभिः मुनिभिः । उपः तपोभिः । ईश्यते अवलोक्यते ॥ ७॥ भो वाणि भो देवि । यत्र यस्मिन् मानुषे भवकला न वर्तते स नरः । विर चिरकालम् । पठमपि शास्त्र न वेत्ति न जानाति । भो देवि । प्रीतियुतेन चक्षुषा मनाम् अपि म नरम् ईक्षसे त्वं बिलोकपति स नरः के गुणैर्न भूष्यते । अपि तु सर्वेः भूष्यते ॥ ८॥ भो देवि । अत्र लोके । स धुमान सर्वक्ति यःवो स्मरति । भक्त्या त्वया। रहितः सर्ववित् न । त्वया युक्तः अखिलं समस्तं पश्यति। च पुनः । बखिलं वेति जानाति । वा तस्यापि जगत्प्रभोः वीतरागस्य । प्रतिपत्तिकारणे शमस कारण स्वमेर ॥ ९॥ भो देषि । सनुभूत् जीवः । भवाम्बुधौ संसारसमुद्रे । भूरि चिरकालम् । परिभ्रमन् विरात् अतिलेशशतैः कृत्वा नरस्वम् अश्रुते प्रामोति । पुनः स्वया विना एतत्पुरुषार्थसाधनम् । प्रणश्यति विनाशं गच्छति ॥१०॥ भो सम्ब भो मातः । त्वदनुभई विना तव प्रसादेन विमा । हि यतः श्रुिते अधीतेऽपि शास्ने पठिते भपि । तरवनिक्षयः कदाचित् न भवेत् । ततः कारणात् । पुंसि पुरुष विवेकिता कुसः भवेत् । तु पुनः । खया विमुक्तस्य जीवस्य । जन्म मनुष्यश्वम् । निष्फलं भवेत् ॥ ११ ॥ भो मातः । महर्षयः प्रथम स्ववाआता है और न उसमें किसी प्रकारका विकार भी हो पाता है । इसीलिये यह सदा अक्षुण्ण बना रहता है ॥ ६ ॥ हे देवी! तेरे प्रभायसे मनुष्य जो लोगोंको आश्चर्य उत्पन्न करनेवाली कविता आदि करते है वह तो दूर ही रहे, कारण फि उससे तो वह पद ( मोक्ष ) भी शीघ्र प्राप्त हो जाता है जिसे कि महात्मा मुनिजन तीन तपश्चरणके द्वारा देख पाते हैं ।। ७ ॥ हे वाणी ! जिस मनुष्यमें आपकी कला नहीं है वह चिर काल तक पढ़ता हुआ भी शास्त्रको नहीं जान पाता है । और तुम जिसकी ओर प्रीतियुक्त नेत्रसे थोड़ा भी देखती हो वह किन किन गुणोंसे विभूषित नहीं होता है, अर्थात् वह अनेक गुणोंसे सुशोभित हो जाता है ॥ ८ ॥ हे देवी ! जो सर्वज्ञ समस्त पदार्थोंको देखता और जानता है वह भी तुमसे रहित होकर नहीं जानतादेखता है। इसलिये तीनों लोकोंकि अधिपति उस सर्यज्ञके भी ज्ञानका कारण तुम ही हो ॥९॥हे देवी! चिर कालसे संसाररूप समुद्र में परिभ्रमण करता हुआ प्राणी सैकडो महान् कष्टोंको सहकर पुरुषार्थ (धर्म, अर्थ, काम व मोक्ष) की साधनभूत जिस मनुष्य पर्यायको प्राप्त करता है वह भी तेरे विना नष्ट हो जाती है ॥ १० ॥ हे माता ! यदि कदाचित् मनुष्य तेरे अनुग्रहके विना शास्त्रका अध्ययन भी करता है तो भी उसे तत्वका निश्चय नहीं हो पाता । तब ऐसी अवस्थामें भला उसे विवेकबुद्धि कहांसे हो सकती है ? अर्थात् नहीं हो सकती । हे देवी! तुझसे रहित प्राणीका जन्म निष्फल होता है ॥ ११ ॥ हे माता।
wa