________________
- 874 : १२-१५ ]
१२. ब्रह्मचर्यरक्षावर्तिः
लावण्याद्यपि तत्र चश्चलमिति शिष्टं च तप्तत दृष्ट्वा मजलादिरखनां मा गच्छ मोहं सुने ॥ १२ ॥ 672 ) रम्भास्तम्भमृणालहेमशश भृनीलोत्पलाचैः पुरा
यस्ये स्त्रीपुत्रः पुरः परिमतैः प्राप्ता प्रतिष्ठा न हि । तत्पर्यन्तदशां गतं विधिवशात्क्षिप्तं क्षतं पक्षिभि
छादित नासिकः पितृवने दृष्टं लघु स्यज्यते ॥ १३ ॥ 673 ) अनं यद्यपि योषितां प्रविलसत्तारुण्यलावण्यवद् भूषावत्तदपि प्रमोदजनकं मूढात्मनां मो लताम् । उच्छूनैर्यनुभिः शचैरतितरां कीर्णे इमशानस्थल लग्ध्वा तुष्यति कृष्णकाकनिकरो तो राजहंसः ॥ १४ ॥ 674 ) यूकाधाम कचाः कपालमजिनाच्छनं मुखं योषितां छिद्रे मयने कुचौ पलभरी बाह्र तसे की फसे ।
१९७
अनं शरीरम् | शबानायते शवमृतक - अन्नम् इव आचरति । किंलक्षगान । स्त्रीणाम् । भतिरूपगर्वितधियाम् । च पुनः । तत्र त्रियाः अत्रे लावण्यादि अपि चमलम् । श्रिहं बद्धम् । तत्तस्मात्कारणात् । भो मुने कुकुमकज्जलादिरचनाम् । तद्गतो" तस्यां त्रियोगता प्राप्ताम् । दृष्ट्वा मोहं मा गच्छ ॥ १२ ॥ यस्याः [स्प] स्त्रीवपुषः । पुरः छमये । रम्भास्तम्भमृणाल देमशशभृमीलोत्पलाः पुरैःपरिगतैः प्राप्तैः । प्रति न हि प्राप्तों । तच्छरीरम् । विधिवशात् कर्मवशात् । पर्यन्तदशां गतं मरणं प्राप्तम् । पितृवने क्षिप्तम् । पतिभिः खन्यः जनैः । भीतैः छादितनासिकेः ॥ १३ ॥ योषिताम् भ ययपि प्रविलसतारुण्यलावण्यवतूषाबत आभरणयुक्तशरीरं मूढात्मनां प्रमोदजनकं भवति । सतो साधून प्रमोदजनकं नो । यथा श्मशानस्थलं लब्ध्वा कृष्णका कनिकरः तुष्यति । राजहंसवः नो तुध्यति । किंलक्षणं श्मशानम् । वच्छनैः बहुभिः शनैः मृतक । अतितराम् । कीर्ण व्याप्तम् ॥ १४ ॥ योषितां खीणाम् । कचाः केशाः । यूकाधाम गृहम् । श्री मुर्ख कपालम् अजिनेन आच्छन्नम् आच्छादितम् । नयने द्वे तच्छिद्रे तस्य मुखस्य छिते । स्त्रीणां कुचौ पळभरी भासपिण्डी । शाहू तते भुजौ वर्षे कीकसे' अस्थिरूपे । स्त्रीणां तुन्दम् उदरम् । मूत्रमलादिसन विष्ठागृहम् । जघनं प्रस्यन्दि क्षरणखभावं
1
आदि भी विनश्वर हैं। इसलिये हे मुने । उसके शरीरमें संलम कुंकुम और काजल आदिकी रचनाको देखकर तू मोहको प्राप्त मत हो ॥ १२ ॥ पूर्व समय में जिस स्त्रीशरीरके आगे कदलीस्तम्भ, कमलनाल, सुवर्ण, चन्द्रमा और नील कमल आदि प्रतिष्ठाको नहीं प्राप्त हो सके हैं वह शरीर जन दैववश मरण अवस्थाको प्राप्त होनेपर स्मशानमें फेंक दिया जाता है और पक्षी उसे इधर उधर नोंचकर क्षत-विक्षत कर डालते हैं तब ऐसी अवस्थामें उसे देखकर भयको प्राप्त हुए लोग नाकको बंद करके शीघ्र ही छोड़ देते हैं - तब उससे अनुराग करना तो दूर रहा किन्तु उस अवस्था में वे उसे देख भी नहीं सकते हैं ॥ १३ ॥ यद्यपि शोभायमान यौवन एवं सौन्दर्यसे परिपूर्ण स्त्रियोंका शरीर आभूषणोंसे विभूषित है तो भी ही आनन्दको उत्पन्न करता है, न कि सज्जन मनुष्योंके लिये । ठीक है - बहुत-से अतिशय व्यास स्मशानभूमिको पाकर काले कौवोंका समुदाय ही सन्तुष्ट होता है, न कि राजहंसों का समुदाय ॥ १४ ॥ स्त्रियोंके बाल जुअकि घर हैं, मस्तक एवं मुख चमड़ेसे आच्छादित है, दोनों नेत्र उस मुखके छिद्र हैं, दोनों स्तन मांससे परिपूर्ण हैं, दोनों भुजायें लंबी हड्डियां हैं, उदर मल-मूत्रादिका स्थान है । जघन
I
१ क तद्वताम् च व तद्गतम् । २ म क स 'पुर' नास्ति ७क्र प्राप्ताः ।
म प्रतिष्ठां ।
वह मूर्खजनोंके लिये सड़े-गले मृत शरीरोंसे
यस्याः । २ श प्राप्ताः प्रतिष्ठां क भासाः प्रतिष्ठा । ४ क तदूतां । ५ कश ८ क 'यथा' नास्ति । ९ श दीर्घकीकसे ।