________________
१९॥
-IAMMA...
पद्यमन्दि-पञ्चविंशतिः
[668 : १२-१तत्सानिध्यषिलोकनप्रतिवयास्पर्शादयः कुर्वते
कि नानर्थपरंपरामिति यतेस्त्याज्याबला दूरतः॥९॥ 669) घेश्या स्यादनतस्तदस्ति न यतेचेदस्ति सा स्यात् कुतो
नात्मीया युवतियतित्वमभवसस्यागतो यरपुरा। पुंसो ऽम्यस्य च पोषितो यदि रतिपिछलो नृपात्तत्पतेः
स्वादापजननयक्षयकरी त्याज्यैव योषा यतेः ॥ १०॥ 670)द्वारा पवनरकचितं वर्गस्थो भवेत
तस्यागे यतिरावधाति नियतं स ब्रह्मचर्य परम् । वैकल्य किल तत्र चेसबपरं सर्वे विनष्ट व्रत
पुंसस्तेन विना तदा तदुभयभ्रष्टत्वमापते ॥ ११॥ 671) संपधेत दिनदयं यदि सुखं नो भोजनादेस्तवा
स्त्रीणामप्यसिद्धधमर्षितपिशाम शबानाबद्ध : मार्गात् प्रपातं करोति । क्लेश करोति । तत्सानिध्यसिलोकनप्रतिषचःस्पर्शादयः तस्याः युवत्याः निकट विलोकमप्रतिषवनस्पर्शादयः। अनर्थपरंपर्रा पापपरंपराम् । किन कुर्वते । अपि तु कुर्वते । इति हेतोः । भो यते' । अबला दूरतः स्याज्या स्यजनीया ॥९॥ वेश्या घनतः स्यात् भवेत् । तद्धनं यतेः मास्ति । चेत् यदि । कलिप्रभावात् यतिभिः धनं गृहीतं तद्धनं यतेः अस्ति तदा सा वेश्या कृतः कस्मात् प्राप्यते । तस्य यतेः आत्मीया अपि युवतिः न । सैव त्यक्ता । यत् यस्मात् । पुरा पूर्वम् । तत्यागतः श्रोत्यागतः । यतिस्त्वम् अभवत् । च पुनः । अन्यस्य पुंसः पुरुषस्य । योषितः सकाशात् । यदि । रतिः कीटा। स्यात् भवेत् । तवा तत्पतेः तस्याः श्रियाः पतेः [पत्युः ] पक्षमात् । अषधा नृपात् । छिमः हस्तपादइन्द्रियाविछेदितः । आपत् स्यात् भवेत् । ततः कारणात् । योषा अमनदयक्षयकरी इहलोकपरलेक्चयक्षयकरी। यतेः त्याज्या ॥१०॥ दाराः सी एवं गृहम् । च पुनः । इष्टकथितं व्याप्त गृह राहं म । लोके इंट: । तत्तस्मात्कारणात । तैः कलत्रैः कृत्या । गृहस्थः भवेत् । तस्यागे श्रीत्यागे सति । स यतिः नियत निश्चितम् । परं ब्रह्मचर्यम् आदधाति माचरति चेत् यदि । तत्र ब्रह्मचर्य वैकल्यम् । किल इति सत्ये । अपरं सर्व सकल व्रतम् । विभष्टम् । तेन ब्रह्मचर्येण विना तदा पुंसः पुरुषस्य । तदुभयप्रयत्वम् आपयते प्राप्यते इहलोके परलोके भ्रष्टं भवेत् ॥१५॥ यदि श्रीणाम् । भोजनादेः सकाशात् । दिनद्वयं मुख नो संपधेत सुखं न उत्पद्यते । तदा ब्रीणाम् अवश्य करते हैं । इसलिये साधुको ऐसी स्लीका दूरसे ही त्याग करना चाहिये ॥ ९॥ वेश्या धनसे प्राप्त होती है, सो वह धन मुनिके पास है नहीं । यदि कदाचित् वह धन भी उसके पास हो तो भी वह प्राप्त कहांसे होगी ! अर्थात् उसकी प्राप्ति दुर्लभ है । इसके अतिरिक्त यदि अपनी ही स्त्री मुनिके पास हो, सो यह भी सम्भव नहीं है। क्योंकि, पूर्वमें उसका त्याग करके ही तो मुनिधर्म स्वीकार किया है ! यदि किसी दूसरे पुरुषकी सीसे अनुराग किया जाय तो राजाके द्वारा तथा उस स्त्रीके पतिके द्वारा भी इन्द्रियछेदन आदिके कष्टको प्राप्त होता है । इसलिये साधुके लिये दोनों लोकोंको नष्ट करनेवाली उस सीका त्याग ही करना चाहिये ।। १०॥धी ही घर है, ईटोंसे निर्मित घर वास्तवमें घर नहीं है । उस स्त्रीरूप गृहके सम्बन्धसे ही श्रावक गृहस्प होता है । और उसका त्याग करके साधु नियमित उत्कृष्ट ब्रह्मचर्यको धारण करता है । यदि उस ब्रह्मचर्यके विषयमें विकलता (दोष) हो तो फिर अन्य सब व्रत नष्ट हो जाता है । इस प्रकार उस अमर्यके विना पुरुष दोनों ही लोकोंसे प्रष्ट होता है, अर्थात् उसके यह लोक और परलोक दोनों ही बिगड़ते हैं ।। ११ ॥ यदि दो दिन ही भोजन आदिका सुख न प्राप्त हो तो अपने सौन्दर्यपर अत्यन्त अभिमान करनेवाली उन स्त्रियोंका शरीर मृत शरीरके समान हो जाता है । स्त्रीके शरीरमें सम्बद्ध लावण्य
शअपि तु कुर्वते नास्ति। २ क 'भो यते' नास्ति। ३ वा भवेत्' नास्ति। ४ । ५ क स नास्ति। ६ श 'सकस' नास्ति। शहलोकपरलोकनाई।