________________
[674:१२-१५
पानवि-पशिविर तुन्द मूत्रमलादिसम अधर्म प्रस्यन्दिषचौगाई
पारस्पमिदं किमत्र महतो रागाय संभाग्यते ॥ १५॥ 675) कार्याकार्यविचारशून्यमनसो लोकस्य किं महे
यो रागान्धतपादरेण वनितापत्रस्य लालां पिबेत् । साध्याले कषयः शशापपिति प्रव्यक्तवाग्लम्बरै
शर्मान्दकपाळमेतदपि पैरप्रे सतां वर्ण्यते ॥ १३ ॥ 676) एष श्रीविषये बिनापि हि परप्रोकोपदेश भृशं
रागान्धी मदनादयावनुचित पुर्यासनः । अप्येतत्परमार्थबोधविकला प्रौदे करोति स्फुरत्
चार प्रविधाय काव्यमसाल्लोकस्य कश्चित्कविः ॥ १७॥ 677) दारापर्यादिपरिप्रहर तहल्यापारसारो ऽपि सन्
देवः सोऽपि गृही नरः परथमस्त्रीमिस्पृहः सर्वदा ।
mmnawwamanam
दीर्मनिःसरणस्थानम् । बरॉग्रह पुरीषगृहम् । पावस्थूणम् । अत्र भरे। महता रागाव इदं कि संभाम्यते । श्रीशरीरे रागाय किमपि न समाम्यते ॥ १५॥ तस्य लोकस्म गर्म कि महे। विलक्षणस्य लोकस्य । कार्यान्वर्यविचारे शून्यमनसः । यः भयं लोकः । रागान्धतया भादरेण वनिसावक्त्रस्य लाला पिबेत् । ते फायः साध्याः इति कोऽर्थः निन्याः। यः कविभिः । एतदपि श्रीमुखम् । सतां साधमाम् भने प्रशाइवत् चन्द्रवत् इति वर्म्यते। किलक्षण मुखम् । सामसकपालम् । किलक्षणः कविभिः । प्रम्पचशम्मम्मरः ॥१६॥ एव जनः लोकः । मदनोवयात् कामोदयात् । भृशम् अतिशयेन । रागान्धः अपि परप्रोफ-उपदेश बिनापि हि नीविषये कि किम् अनुचितम् अयोग्यकार्य म फर्याद । अपि तु कुर्यात् । विस्कविः एतत् स्फुरयाहार कार्य प्रौदम् । प्रविधायस्वा ! मसात् निरन्तरम् । लोकस्य परमार्योधविकालः करोति ॥ १७॥ सोऽपि गृही मरः भव्यः देवः कथ्यते । विक्षणः भन्यः । वारा श्री अर्थ-म्य-परिग्रहयुकः । पुनः कृतगृहल्यापारसारः अपि सन् स भव्यः परधनपरलीनिःस्पृहः । सक्दा । तु पुनः । स मुनिः । देवानाम् अपि देवः एव ।भत्र लोके । केन घुसा पुरुषेण नो मन्यते । अपि तु सवैः मन्यते । यस्त
Ana
annon-
in
पइते हुए मळका घर है, तथा पैर स्तम्भ (धुनिया ) के समान है। ऐसी अवस्थामें यह स्वीका शरीर यहां क्या महान् पुरुषोंके लिये अनुरागका कारण हो सकता है ! अर्थात् उनके लिये वह अनुरागका कारण कभी भी नहीं होता है ॥ १५॥ जिसका मन कर्तव्य और अकर्तव्यके विचारसे रहित है, तथा इसीलिये जो रागमें अन्धा होकर उत्सुकतासे स्त्रीके मुखकी लारको पीता है, उस मनुष्यके विषयमें हम क्या कहें। किन्तु जो कविजन अपने स्पष्ट वचनोंके विस्तारसे सज्जनोंके आगे चमड़ेसे आच्छादित इस कपास युक्त मुखको चन्द्रमाके समान सुन्दर बतलाते हैं वे भी प्रशंसनीय समझे जाते हैं-जो वास्तवमें निन्दाके पात्र हैं ।। १६ ॥ यह जनसमूह दूसरोंके उपदेशके विना भी कामके उद्दीप्त होनेसे रागसे अन्धा होकर बीके विषयमें कौन कौन-सा निन्ध कार्य नहीं करता है ? अर्थात् विना उपदेशके ही वह सीके साथ अनेक प्रकारकी निन्दनीय चेष्ठाओको करता है। फिर हेय-उपादेयके ज्ञानसे रहित कोई कवि निरन्तर शृंगार रससे परिपूर्ण काव्यको स्थकर उन लोगोंके चिचको और भी रागसे पुष्ट करता है ।। १७ ॥ जो गृहस सी एवं धन आदि परिप्रहसे सहित होकर घरके उत्तम व्यापार आदि कार्योको करता हुआ भी कमी परधन भौर परस्त्रीकी इच्छा नहीं करता है वह गृहस्थ मनुष्य भी देव (प्रशंसनीय ) है । फिर
१० विका परमाहापा! रामादयः। स 'चन्द्रवत्' इति नाति ५ परिमहम्यापारसारः ।