________________
-686:31-32]
११. पात्
680) यामपि वास्यपि पचिन्ता करोति
म्
किं ममतासुः परेन किं सर्वकल्पं ॥ ३३ ॥ 691) अति पात परं कर्म मितिः। किं तेन निर्विकारः केवलमहममलबोधात्मा ॥ २४ ॥ 692) स्वाज्या सर्वा चिन्तेति बुद्धिराविष्करोति तचयम् । चन्द्रोदयायते यचैतन्यमहोदधौ शमिति ३५ 689) चैतन्यमसंपूतं कर्मनिकारेण यत्तदेवाधम् ।
तस्य च संसृतिजन्मप्रभृति न किंचित्कुतचिन्ता ॥ ३६३ 694) चिचेन कर्मणा स्वं बद्धो यदि बध्यते स्वया ततः । प्रतिबन्दीकृतमात्मन् मोचयति त्वां न संदेह ॥ ३७ 685) नृत्यतरोर्विषयसुखच्छायालामेन किं मनःपान्थ ।
te: पीडित तुटो ऽसि गृहाण फलमसृतम् ॥ ३८ ॥
tee
1
महम् । एकोऽस्मि सकलान्तारहिऽस्मि । अहं सुमुखः सुकिः ॥ ३२ ॥ मासी अपि तारसी नपि । परतः परस्मात् । चिन्ता । बह इति निश्चितम् । बन्धं करोति । भ्रम तथा चिन्तया कि प्रयोजनम् । किमपि कार्य न । एकस्य मम मुमुलो परेन वस्तुना कि प्रयोजनम् । किमपि प्रयोजनं नैं ॥ ३२ ॥ मयि विषये चेतः परजातं परोत्पन्नम् च पुनः चित्तं परम्। छत् *मैं परम् । मतः कारणात् । तचित्तं कर्म च । विकृतिहेतुः विकारमयम् । तेन वितेन तेन क्रमेण प्रयोजनम् । किमपि प्रयोजनं । अहं केवलं निर्विकारः समलशेधात्मा ॥ ३४ ॥ सर्वा चिन्ता त्याज्या । इति हेतोः । बुद्धिः तत्तत्त्वम् । आदिकरोति प्रकटीकरोति । यत्तत्वं चैतन्यमहोदभी चैतन्यसमुद्रे । समिति शीघ्रेण । चन्द्रोदयामते चन्द्रोदय इवाचरति ॥ १५ ॥ यत् चैतन्यं कर्मनिकारेण । असे [कम् अमिलितम् । तदेव अहम् च पुनः । तस्य मम चैतम्यस्य । जन्मप्रति किंचित न मम कुतश्चिन्ता ॥ ३६ ॥ भो आत्मन् । वित्तेन कर्मणा त्वं वः । अतः कारणात् यदि मेत् । तत् मन्दः स्वया च्य तदा मो आत्मन् । प्रतिबन्दीकृतं वा मोचयति न संदेहः ॥ ३७ ॥ भो मनः पाम्य भी भवदुः कत्पीति । तृत्वतरोः मनुष्यपदअन्य पदार्थ निमित्तसे जिस किसी भी प्रकारकी चिन्ता होती है वह निश्चयसे कर्मबन्धको करती है। मोक्षके इच्छुक मुझको उस चिन्तासे तथा पर वस्तुओंसे भी क्या प्रयोजन है ! अर्थात् इनसे मुझे कुछ भी प्रयोजन नहीं है। कारण यह कि मैं इनसे भिन्न होकर सर्वदा एकस्वरूप हूं ॥ ३३ ॥ मुझमें जो चित है वह परसे उत्पन्न हुआ है और वह पर ( जिससे चित्त उत्पन्न हुआ है) कर्म है ओ कि विकारका कारण है । इसलिये मुझे उससे क्या प्रयोजन है ! कुछ भी नहीं । कारण कि मैं विकारसे रहित, एक और निर्मल ज्ञान स्वरूप हूं ॥ ३४ ॥ सब चिन्ता त्यागनेके योग्य है, इस प्रकारकी बुद्धि उस तत्वको प्रगट करती है जो कि चैतन्यरूप महासमुद्रकी वृद्धि में शीघ्र ही चन्द्रमाका काम करता है || विशेषार्य -- अभिप्राय यह है कि जिस प्रकार चन्द्रमाका उदय होनेपर समुद्र वृद्धिको प्राप्त होता है उसी प्रकार 'सब प्रकारकी चिन्ता देय है। इस भावना से चैतन्य स्वरूप भी वृद्धिको प्राप्त होता है || ३५ || जो चेतन तत्त्व धर्मकृत विकारके संसर्गसे रहित है वही मैं हूं । उसके ( चैतन्यस्वरूप आत्माके) संसार एवं जन्म मरणादि कुछ भी नहीं है । फिर भला मुझे ( आत्मा ) चिन्ता कहां से हो सकती है ? अर्थात् नहीं हो सकती है || ३६ || हे आत्मन् । तुम मनके द्वारा कर्मसे बांधे गये हो । यदि तुम उस मनको बांध देते हो अर्थात् उसे क्शमें कर लेते हो तो इससे वह प्रतिबन्दीस्वरूप होकर तुमको छुड़ा देगा, इसमें सन्देह नहीं है ॥ ३७ ॥ है सांसारिक दुखरूप क्षुधासे पीड़ित मनरूप पथिक ! तू मनुष्य पर्यायरूपं वृक्षकी विषयसुखरूप छायाकी प्राप्तिसे ही क्यों सन्तुष्ट होता है ! उससे तू अमृतरूप फलको ग्रहण कर ॥ विशेषार्थ
१ परेण किं प्रयोजनं न । २ मा सटिति । मुमुद्ध' मस्ति । ४. बस्तुभा किं प्रयोग ग