________________
पानन्दि-पञ्चविंशतिः
[578:10-11578) प्रेरिताः श्रुतगुणेन शेमुरीकार्मुकेण प्रारबदू गादयः।
बारवेध्यविषये कृतश्रमाश्चिद्रणे प्रतकर्मशत्रषः ॥ ३१॥ 579) चित्तवाव्यकरणीयवर्जिता मिश्धयेन मुनिवृतिरीरशी।
भन्यथा भवति कर्मगौरवात् सा प्रमादपदधीमुपेयुषः ॥ ३२ ॥ 580) सत्समाधिशशलान्छनोदयादललत्यमलबोधवारिधिः ।
योगिनोऽशुसाशं विभाश्यते यत्र मन्नमखिलं चराचरम् ॥ ३३ ॥ 581 ) फर्मशुरकतुणराशिरुमतोऽप्युनते शुधिसमाधिमारुतात् ।
मेश्योधपहने हदि स्थिते योगिनो सटिति भस्मसादयेत् ॥ ३४ ॥ 582) चित्तमप्तकरिणा न तो दुष्टयोधषमपतिनाथमा ।
योगकल्पतहरेष निश्चितं बाछित फलति मोक्षसत्फलम् ॥ ३५ ॥ योगदृष्टिविषयी भवन् निधयेन एकः आत्मा ॥३०॥ शेमुषीकार्मुकेण श्रेहबुद्धिधनुषा । भुतगुणेन श्रुतपणन (1) दर्शनशानयारित्रशराः । प्रेरिताः । । बाबवेभ्यविषये परपदाये । विणे चैतन्यरणे । तश्रमाः प्रहतशत्रवः जाताः कर्मशत्रवः हताः ॥ ३१ ॥ निश्चयेन मुनितिरीदशी । किंलक्षणा । चितवान्यकरणीयवर्जिता मनोनन्द्रियरहिताः । प्रमादपदवीम् उपेयुषः बालवतः ।
मु गीरथात ! पतिः अगाया प्रति सा मुनिवृत्तिः विपरीता मके ॥ ३२॥ सत्समाधिशबालाग्छनोदयात् उपशमचन्द्रोदयात् । योगिनः मुनेः । अमलबोधवारिधिःोधसमुसः । सति। या ज्ञानसमुद्र । ममम् भखिलं चराचरम् अणुसहर्श विभाष्यते ॥ ३३ ॥ योगिनः कर्मशुष्फतृणराशिः । सटिति' शीघ्रण । भस्मसात् भस्मीभावः । भवेत् । क सति। शुचिसमाधिमास्तात् । उठेऽपि मेधोधदइने इदि स्थिते सति । किंलक्षणा तृणराशिः । उपतः ॥ १४॥ योगकल्पतरूः वृक्षः । निश्चितं वाञ्छितं मोक्षफल फलति । यदि । वित्तमतकारिणा मनोहस्तिना 11 हता न पीडितः । अप । घेद्यदि। दुष्टयोध-ज्ञान-बहिना अमिना न भस्सीकृतः । तदा वाहित फलति ॥ १५ ॥
स्वरूपका ही दिग्दर्शन कराया गया है। वह निर्मल ध्यानकी अपेक्षा रखता है ।।३०॥ आगमरूप डोरीसे संयुक्त ऐसे बुद्धिरूप धनुषसे प्रेरित सम्यग्दर्शनादिरूप बाण चैतन्यरूप रणके भीतर बाब पदार्थरूप लक्ष्यके विषयमें परिश्रम करके कर्मरूप शत्रुओंको नष्ट कर देते हैं । विशेषार्थ-अभिप्राय यह है कि जिस प्रकार रणभूमिमें डोरीसे सुसज्जित धनुषके द्वारा छोदे गये बाण लक्ष्यभूत शत्रुओंको वेधकर उन्हें नष्ट कर देते हैं उसी प्रकार यहां चैतन्यरूपी रणभूमिमें आगमाभ्यासरूपी डोरीसे बुद्धिरूपी धनुषको सुसज्जित कर उसकी प्रेरणासे प्राप्त हुए सम्यग्दर्शनादिरूपी बाणों के द्वारा कर्मरूपी शत्रु भी नष्ट कर दिये जाते हैं ॥ ३१॥ निश्चयसे मुनिकी वृत्ति मन, वचन एवं कायकी प्रवृत्तिसे रहित ऐसी होती है । तात्पर्य यह कि वह मनोगुप्ति, वचनगुप्ति एवं कायगुप्सिसे सहित होती है । परन्तु प्रमाद अवस्थाको प्राप्त हुए मुनिके कर्मकी अधिकताके कारण वह (मुनिवृत्ति) इससे विपरीत अर्थात् उपर्युक्त तीन गुप्तियोंसे रहित होती है ॥ ३२ ।। समीचीन समाधिरूप चन्द्रमाके उदयसे हर्षित होकर योगीका निर्मल ज्ञानरूप समुद्र वृद्धिको प्राप्त होता है, जिसमें डूबा हुआ यह समस्त चराचर विश्व अणुके समान प्रतिभासित होता है ॥ ३३ || पवित्र समाधिरूप वायुके द्वारा योगीके हृदयमें स्थित भेदज्ञानरूपी अमिके प्रज्वलित होनेपर उसमें ऊंचा भी कर्मरूपी सूखे तृणोंका देर शीघ्र ही भस्म हो जाता है ॥ ३४ ॥ यदि यह योगरूपी कल्पवृक्ष उन्मत्त हाथीके द्वारा
१क । २करसगिति। ३श इतिः। ४क विषये पदार्थे । ५क समिति। ६क मस्मभाव । ७.चदि । चित्तमत्तकरिणा मनोहस्तिना। न हत्तः न पीषितः । अथवा । चेदि । दुष्टयोध कुज्ञानवाहिना अमिना न मम्मीकृतः । तदा एषः योगकस्पतकः पृक्षः निश्चितं बाछित मोषफवं फलति ॥ ३५॥