________________
१७०
[551: १०-४
नन्दि- पञ्चविंशतिः
551) सर्वभावविलये विभाति यत् सत्समाधिभर निर्भरात्मनः । चित्स्वरूपमभितः प्रकाशकं शर्मधाम नमताद्भुतं महः ॥ ४ ॥ 552 ) विश्ववस्तुविष्ट शिक्षमं साटम परिवर्जितं गिराम् । अस्तमेत्यखिलमेकलया यत्र तज्जयति चिन्मयं मद्दः ॥ ५ ॥ 559) नो विकल्परहितं चिदात्मक वस्तु जातु ममसो ऽपि गोचरम् । कर्माश्रितविकल्परूपिणः का कथा तु वपुषो जात्मनः ॥ ६ ॥ 554) वेतसो न वचो ऽपि गोचरस्तर्हि नास्ति भषिता खपुष्पवत् । शङ्कनीयमिदमत्र नो यतः स्वानुभूतिविषयस्ततो ऽस्ति यत् ॥ ७ ॥
वृत्तिनिरोधेन मनोव्यापारनिरोधेन लब्धं प्राप्तं यत् परमत्रमोदं तव अम्बु जलं तं बिभर्ति' इति मृत । सम्यक् साम्बसमतासरोवरं तस्य सरोवर हेय स्थितिसेवकाय 'युषप्रीति सेवनयो । यः पारमहंस । शुचि मुहिंसयनितां प्रत्यादरात् दृष्टि दशवान्। किं कृत्वा । सर्वस्मिन् अणिमा दिपक अवने रम्येऽपि । रतिम् अनुरागं हित्वा त्यक्त्वा ॥ ३ ॥ चित्स्वरूपं महः नम | मन्महः सत्समाधिभरेण निर्भरात्मनः सत्समाधिना पूर्णयोगिथेः मुभैः । सर्वभावविलये सति विभाति समस्तरागादिपरिणामविनाशे सति शोभते । पुनः किलक्षणं महः । अभितः सर्वतः प्रकाशकम् । पुनः किलक्षणं महः । अद्भुतम् । शर्मधाम सुखनिधानम् ॥ ४ ॥ तत्, स्विन्म महः जयति किलक्षणं महः । विश्ववस्तुविभूतिक्षमं समस्तमस्तुप्रकाशकम् पुनः सत् उद्योतकम्। पुनः अन्तपरिवर्जितं विनाशरहितम् । यत्र महसि । अखिलं समस्तम् । गिरां वाणीनाम् । जालं समूहम्' । एकल्या मस्तम् एति अस्तं गच्छति ॥ ५ ॥ चिदात्मकं वस्तु जातु मनसः अपि गोयरे न । किंलक्षणं चिदात्मकम् । विकल्परहितम् । कर्म शाश्रितविकल्परूपिणः वपुषः शरीरस्य का कथा पुनः किलक्षणस्य शरीरस्य । जडात्मनः ॥ ६ ॥ तत् ज्योतिः । चेतसः गोचरं न वचसोऽपि गोचरं न । तर्हि भविता न अस्ति । स्वपुष्पवत् आकाशपुष्पवत् । अत्र आत्मनि । इदं गो
·
आत्मारूप हंस उसके विषयमें अनुरक्त न होकर आवरसे मुक्तिरूप हंसीके ऊपर ही अपनी दृष्टि रखता है तथा ओ चित्तवृत्तिके निरोधसे प्राप्त हुए परब्रहस्वरूप आनन्दरूपी जलसे परिपूर्ण ऐसे समीचीन समताभावरूप सरोवर में निवास करता है उस आत्मारूप इसके लिये नमस्कार हो ॥ ३ ॥ जो आश्वर्यजनक चित्स्वरूप तेज राग-द्वेषादिरूप विभाव परिणामोंके नष्ट हो आनेपर समीचीन समाधिके भारको धारण करनेवाले योगी शोभायमान होता है, जो सब पदार्थोंका प्रकाशक है, तथा जो सुखका कारण है उस चित्स्वरूप तेजको नमस्कार करो ॥ ४ ॥ जो चिद्रूप तेज समय वस्तुओंको प्रकाशित करनेमें समर्थ है, वैदीप्यमान है, अन्तसे रहित अर्थात् अविनश्वर है, तथा जिसके विषय में समस्त वचनों का समूह क्रीड़ामात्रसे ही नाशको प्राप्त होता है अर्थात् जो वचनका अविषय है; वह चिद्रूप तेज जयवन्त होवे ॥ ५ ॥ वह चैतन्यरूप तत्त्व सब प्रकार के विकल्पोंसे रहित है और उधर वह मन कर्मजनित राग-द्वेषके आश्रयसे होनेवाले विकल्पस्वरूप है । इसीलिये जब वह चैतन्य तत्त्व उस मनका भी विषय नहीं है तब फिर जड़स्वरूप ( अचेतन) शरीरकी तो बात ही क्या है- उसका तो विषय वह कभी हो ही नहीं सकता है ॥ ६ ॥ अब वह चैतन्य रूप तेज मनका और वचनका भी विषय नहीं है तब तो वह आकाश कुसुमके समान असत् हो जावेगा, ऐसी भी यहां आशंका नहीं करनी चाहिये; क्योंकि, वह स्वानुभवका विषय है। इसीलिये
१ ब क चेतोवृतिव्यापार । २ अलं विभर्ति । * समता सरोबर स्व ४ क नमतात ५ पूर्णयोगेन । ६ छ 'समूह'
नास्ति ।
७ श जीत ।