________________
-5821१-१८]
आलोचना 530 ) सर्वेषामपि कर्मणामतितरा मोहोरलीयानसौ
पसे पश्चलतो पिमेति व मृतेस्तस्य प्रभावाम्मनः। नो जीवति को नियेत क इह इन्यस्वता सपैदा
नानात्वं जगतो जिनेन्द्र भवता राष्ट्र पर पर्ययः ॥ १६ ॥ 531 ) पातम्याप्तसमुद्रपारिलहरीसंघातवत्सर्षदा
सर्वच क्षणमरं जगदिदं संचिन्स्य चेतो मम । संप्रत्येतवशेषजम्मजनकव्यापारपारस्थित
स्थातुं वायति निर्षिकारपरमानन्दे त्वामे प्रमणि ॥ ५७ ॥ 532) पमा स्यावशुमोपयोगत इतः प्रामोति दुम् जनो
धर्मः स्याब शुमोपयोगत इतः तौल्प किमयाभयेत् । इम्य इन्द्रमिदं भवाश्रयतया शुद्धोपयोगात्पुन
नित्यानन्दपदं तत्रभवानईमई तक।१८॥ बहिः पाये अमात । मो खामिन । कलियते । पत्र लोके । मोहवशतः । करस जीवस्य 1 मृत्योः मरणतः सकाशाद । मीः भयं ग ।मपि तु सर्वेषां मय अस्ति । तत् सस्मारकारणाद । मम स मोहः । पार्यता निवार्यताम् । किलक्षणः मोहः । सर्वानीपरंपराहत् । पुनः अहितः शत्रुः ॥ १५॥ भो जिनेन्द्र । सर्वेषाम् अपि कर्मणा मध्ये असी मोहः । अतितराम् अतिश्येन । बलीयान् बलिष्ठः । तस्स मोहस्स । प्रभादान्मनः पशलता पत्ते । च पुनः । मृतेः मरणात् विभेति भयं करोति । नो प्येत् । इह जगति । सत्यस्वतः कः जीवति । कमियेत । जगतः पर्ययैः सर्वदा नानारूपम् भसि । परं किंतु । भो जिनेन् । भवता । रएम् अवलोकिते जगत् ॥॥ तत् मम चेतः मनः। संप्रति इदानीम् । स्वयि प्रमणि स्थातु वाम्मति । इर्ष अगत् सर्वदा क्षणभरे सैचिन्त्य । किंवत् । वात-पवनव्याप्त समुद्वारिलहरीसंघासवत समूहबत् । किलक्षणं मनः । अशेषजन्मजनक उत्पादक क्यापारपारे स्थित विकल्परहितम् । किंलक्षणे त्वयि। निर्विकारपरमानन्दे विकाररहिते । 10॥ ममोपयोगतः एनः पापं स्यात् भवेत् । इतः पापात् । जनः दुःख प्राप्रोति । व पुनः । शुभोपयोगतः धर्मः स्यात् । इतः धर्मात् । जनः किमपि परिभ्रमण करता है । क्या किया जाय, मोहके वशसे यहां मृत्युका मय भला किसको नहीं होता है ! अर्थात् उसका भय प्रायः सभीको होता है । इसलिये हे प्रभो ! समस्त अनर्थोकी परम्पराके कारणीभूत मेरे इस मोहरूप शत्रुका निवारण कीजिये ।। १५ । सभी को वह मोह अतिशय बलवान् है । उसीके प्रभावसे मन उपलताको धारण करता है और मृत्युसे डरता है । यदि ऐसा न होता तो फिर संसारमें द्रव्यकी अपेक्षा कौन जीता है और कौन मरता है ? हे जिनेन्द्र ! आपने केवल पायोंकी अपेक्षासे ही संसारकी विविधताको देखा है । विशेषार्थ- यदि निश्चय नयसे विचार किया जाय तो शुद्ध चैतन्यस्वरूप यह आत्मा अनादि-निधन है, उसका न कभी जन्म होता है और न कभी मरण भी ! उसके जन्म-मरणकी कल्पना व्यवहारी जन पर्यायकी प्रधानतासे केवल मोहके निमित्तसे करते हैं । जिसका वह मोह नष्ट हो जाता है उसका मन चपलताको छोड़कर स्थिर हो जाता है। उसे फिर मृत्युका भय नहीं होता । इस प्रकारसे उसे यथार्थ आत्मस्वरूपकी प्रतीति होने लगती है और तब वह शीम ही परमानन्दमय अविनश्वर पदको प्राप्त कर लेता है ॥ १६ ॥ यह विश्व वायुसे तारित हुए समुद्रके जलमें उठनेवाली लहरोंक समूहके समान सदा और सर्वत्र क्षणनश्वर है, ऐसा विचार करके यह मेरा मन इस समय जन्म-मरणरूप संसारकी कारणीभूत इन समस्त प्रवृत्तियों के पार पहुंचकर अर्थात् पेसी क्रियाओंको छोड़कर निर्विकार व परमानन्दस्वरूप आप परमात्मामें स्थित होनेकी इच्छा करता है ।। १७ ॥ अशुभ उपयोगसे पाप उत्पन्न होता
१० 'भो जिनेन्द्र' नास्ति । २ क 'पवन' नास्ति ।
vvvvvvr