________________
१२०
पद्ममन्दि-पञ्चविंशतिः
[857: ४-५०
I
1
4
1
957) अक्षयस्याक्षयानन्द महाफलभरश्रियः । तदेवैकं परं बीजं निःश्रेयसलसतरोः ॥ ५० ॥ 358) तदेकं परं विद्धि त्रैलोक्यगृह नायकम् । येनैकेन विना शङ्के व सदम् ॥ ५१ 359) शुद्धं यदेव चैतन्यं तदेवाहं न संशयः । कल्पनयानयाप्येतखीनेमानन्द मन्दिरम् ॥ ५२ ॥ 360 ) स्पृहा मोक्षे ऽपि मोहोस्था तसिषेधाय जायते । अन्यस्मै तत्कथं शान्ताः स्पृहयन्ति मुमुक्षवः ॥ 961) अहं चैतन्यमेकं नान्यत्किमपि जातुचित् । संबन्धो ऽपि न केनापि दृढ रक्षो ममेदृशः ॥ 362) शरीरादिवदिचिन्तावक संपर्कवर्जितम् । विशुद्धात्मस्थितं चित्तं कुर्वन्नास्ते निरन्तरम् ॥ ५५ ॥ 368) एवं सति यदेवास्ति तदस्तु किमिहापरैः । आसाद्यात्मनिदं तत्त्वं शान्तो भव सुखी भव ॥ 364) अपारजम्मसन्तानपथभ्रान्ति कृतश्रमम् । तत्त्वामृतमिदं पीत्वा नाशयन्तु मनीषिणः ॥ ५७ औषधम् अस्ति । किंलक्षणं ज्योतिः । जन्मव्याधिविनाशनम् ॥ ४९ ॥ तदेव एके ज्योतिः । निःश्रेयसलसतरोः मोक्षत: बीजम् । किंलक्षणस्य मोक्षत्तरोः । अक्षयस्य विन्दाशरहितस्य । पुनः किंलक्षणस्य । अक्षयानन्द महाफलभर श्रीः " यस्य स तस्य अक्षयानन्दमहाफलभरश्रियः ॥ ५० ॥ सदेव एक ज्योतिः परम् उत्कृष्टम् त्रैलोक्यगृहनायकम् । विद्धि जानीहि । अहं शके । येन एकेन बिना आस्मना विना । एतत् त्रैलोक्यम् । वसत् अपि उद्वसम् " उद्यानम् । इति हेतोः त्रैलोक्यनायकम् आत्मानं जानीहि ॥ ५१ ॥ यदेव शुद्धं चैतन्यं तदेव श्रद्दम् । न संशयः न सन्देहः । एतत् ज्योतिः । अनया कपनया हीनम् अहम् अन्यत् चैतन्यम् अन्यत् । अनेन विकल्पेन रहितं ज्योतिः भानन्दमन्दिर सुखनिधानम् ॥ ५१ ॥ मोक्षे अपि । मोहोत्था मोहोत्पला स्पृद्दा बाच्छा । निषेधाय मोक्षनिषेधाय जायते कथ्यते । तत्तखात्कारणात्। मुमुक्षयः मुक्तिवाकाः मुनयः । अन्यस्मै वस्तुने। कर्म स्पृहयन्ति कथं वाञ्छन्ति बैम्यम् जातुचित् कदाचित् । अन्यत् चिमपि न । केमापि वस्तुना सह संबन्धोऽपि न मम मुनेः । ईशः दृढः पक्षः अस्ति ॥ ५४ ॥ चितं मनः । निरन्तरम् अनवरतम् । विशुद्धात्मस्थितं कुर्वन् । आस्ते तिष्ठति । किंलक्षणं मनः । शरीरादिवहिश्विन्ताचक्र समूहः तस्य चिन्ताचक्र समूहस्य संपर्केण संयोगेन वर्जितम् ॥ ५५ ॥ इह आत्मनि । एवं पूर्वोकविचारे सति । यदेव निजम्वरूपम् । अस्ति । तदा अपरैः विकल्पैः किम् अस्ति । न किमपि । तदेव निजखरूपमस्तु । भो आत्मन् । इदं स्वरूपम् । आसाथ प्राप्य दर्द तस्वं प्राप्य । शान्तो भव सुखी भव ॥ ५६ ॥ मनीषिणः मुनयः । इदं तत्वामृतं पीत्वा । अपारजन्म सन्तान पथभ्रान्त[न्ति ] कृतश्रमं पाररहितसंसारपर• जन्मरूपी रोगको नष्ट करनेवाली श्रेष्ठ औषधि है || ४९ || वही आत्मज्योति शाश्वतिक सुखरूपी महाफलोंके भारसे सुशोभित ऐसे अविनश्वर मोक्षरूपी सुन्दर वृक्षका एक उत्कृष्ट बीज है ॥ ५० ॥ उसी एक उत्कृष्ट आत्मज्योतिको तीनों लोकरूपी गृहका नायक समझना चाहिये, जिस एकके बिना यह तीन लोकरूप गृह निवाससे सहित होकर मी उससे रहित निर्जन वनके समान प्रतीत होता है । अभिप्राय यह है कि अन्य द्रव्योंके रहनेपर भी लोककी शोभा उस एक आत्मज्योति से ही है ॥ ५१ ॥ आनन्दकी स्थानमूत जो यह आत्मज्योति है वह "जो शुद्ध चैतन्य है वही मैं हूं, इसमें सन्देह नहीं है" इस कल्पनासे भी रहित है ॥ ५२ ॥ मोहके उदयसे उत्पन्न हुई मोक्षप्रातिकी मी अभिलाषा उस मोक्षकी प्राप्तिमें रुकावट डालनेवाली होती है, फिर भला शान्त मोक्षाभिलाषी जन दूसरी किस वस्तुकी इच्छा करते हैं ? अर्थात् किसीकी भी नहीं ॥ ५३ ॥ मैं एक चैतन्यस्वरूप ही हूं, उससे भिन्न दूसरा कोई भी स्वरूप मेरा कभी भी नहीं हो सकता। किसी पर पदार्थ के साथ मेरा सम्बन्ध भी नहीं है, ऐसा मेरा दृढ़ निश्चय है ॥ ५४ ॥ ज्ञानी साधु शरीरादि बाझ पदार्थविषयक चिन्तासमूहके संयोगसे रहित अपने चित्तको निरन्तर शुद्ध आत्मामें स्थित करके रहता है ॥ ५५ ॥ हे आत्मन् ! ऐसी अवस्था के होनेपर जो भी कुछ है वह रहे। यहां अन्य पदार्थोंसे मला क्या प्रयोजन है ? अर्थात् कुछ भी नहीं। इस चैतन्य स्वरूपको पाकर तू शान्त और सुखी हो ॥ ५६ ॥ बुद्धिमान् पुरुष इस तत्त्व रूपी अमृतको पीकर अपरिमित जन्मपरम्परा (संसार) के
१ दुदनम् । २. क यथा कल्पनया ६ श अन्येन । ७ कक्ष
2 व मनःकल्पनया | ३ श विनाशरहितस्य आनंद ।
४ क भटः श्री ।
५ नम्