________________
356 : R]
४. पकवसताविक 349) गुणाः शीलानि सर्वाणि धर्मश्वास्यन्तनिर्मलः। संभाब्यन्ते पर ज्योतिस्तदेकमनुतिष्ठतः॥४२॥ 350 ) तदेकं परं रसं सर्यशास्त्रमहोवधेः । रमणीयेषु सर्वेषु तदेकं पुरतः स्थितम् ॥ ५३ ॥ 351j सवेक परं तप सोच पर एवम् । अध्यातव्यं तदेके देवकं पर महा १४ 352 ) शसं जम्मतरुच्छेवि तदेकं सतां मतम् । योगिनां योगनिष्ठानां तदेव प्रयोजनम् ॥४५॥ 358) मुमुक्षुणों तदेवकं मुक्तेः पम्धा न खापरः। आनन्दो ऽपिन चाम्यत्र विहाय विमाभ्यते ॥ 354) संसारपोरधर्मेण सदा तप्तस्य देहिमः । यधारागृई शान्तं तदेव हिमशीतलम् । ४७ । 355) तदेवकं परं दुर्गमगम्यं कर्मविद्विषाम् । तदेतत्तिरस्कारकारि सारे निज बलम् ॥ ४८. $56) तदेव महती विद्या स्फुरन्मन्नस्तदेव हि । औषधं तदपि श्रेई जम्मव्याधिविनाशनम् ॥ ४९॥ आचारः । तदेव एक ज्योतिः आवश्यकक्रिया । पुनः । तदेव .एकं ज्योतिः खाध्यायः ॥१॥ तदे पर ओतिः। अनुतिष्ठतः विचारयतः । अथवा तज्योतिः प्रवर्तीयतः मुनेः । गुणाः संभाव्यन्ते । सर्वाणि सीलानि संभाष्यन्ते । मस्यन्तरिक धर्मः संभाव्यते कथ्यते ॥ ४२ ॥ तदेव एक ज्योतिः सर्वशाबसमुरम परे र वर्तते । सर्वेषु रमणीयेषु वस्तुए तल एवं ज्योतिः । पुरतः अप्रतः । स्थितम् अस्वि ॥ तदेव एकं ज्योतिः परं तत्त्वम् अस्ति । तदेव एक ज्योतिः परं पदम् अस्ति। तदेव एक ज्योतिः भव्यैः आराध्यम् अस्ति। तदेव एक ज्योतिः परं महः अस्ति ॥ ४४ ॥ तवेव एक ज्योति- जन्मतत्यादि शम्नं संसारक्षमोदकम् अस्ति । सती साधूना संसारच्छेदक मतम् । योगिनिष्ठानां मानतत्पराणां योगिनां तदेव एवं ज्योतिः प्रयोजन कार्यम् अस्ति ॥ ४५ ॥ मुमुक्षूणां मुक्तिनाग्छकानां मुनीनाम् । तदेव एक ज्योतिः । मुक्त मोक्षस्य । पन्या मार्मः वर्तते । च पुनः । अपरः मार्गः न अस्ति । य पुनः । तविहाय चैतन्य विहाय पाया। अन्यत्र स्थाने । आनन्दः अपि । न विमाध्यते न कथ्यते॥ तदेव ज्योतिः । देहिनः जीवस्म । यत्रधारागृह लतागृहम् अस्ति किलक्षमण रेहिनः। संसारघोरपर्मेण संसाररूर-आतपेन सदा तप्तस्प बुःखितस्य । किंलक्षणं ज्योतिः । शान्तम् । पुनः मिलान ज्योति । हिमश्रीतम् । प्रालयवच्छीतसम् ॥ ४७ ॥ तदेव एक ज्योतिः परं दुर्गम् अस्ति । किंलक्षणं ज्योतिः निषो कर्मणाम् । जगम्यम् । तदेव ज्योतिः। एतत्कशणाम् । तिरस्कार करोति तत् तिरस्कारकारि । पुनः लक्षणं उमोतिः । बसिन् लिखकीयम् । सार श्रेष्ठं बल वर्तते ॥ ४८ ॥ तदेव ज्योतिः महती विद्या धर्सते । तदेड ज्योतिः स्फुरन्मत्रः अस्ति । तदपि ज्योति पम् ज्योति आवश्यक क्रिया है, तथा यही एक आत्मज्योति स्वाध्याय भी है ॥४१॥ केवल उसी एक उत्कृष्ट आत्मज्योतिका अनुष्ठान करनेवाले साधुके गुणोंकी, समस्त शीलोंकी और अत्यन्त निर्मल धर्मकी भी सम्भावना है ।। ४२ ॥ समस्त शास्त्ररूपी महासमुद्रका उत्कृष्ट रत्न वही एक आत्मज्योति है तथा वही एक आत्मज्योति सब रमणीय पदार्थोमें आगे स्थित अर्थात् श्रेष्ठ है ॥४३ ।। वहीं एक आत्मज्योति उत्कृष्ट तत्व है, वही एक आत्मज्योति उत्कृष्ट पद है, वही एक आत्मज्योति भव्य जीवोंके द्वारा आराधन करने योम्य है, तथा वही एक आत्मज्योति उत्कृष्ट तेज है ॥ ४४ ! वही एक आत्मज्योति साधुजनोंके लिये जन्मरूपी वृक्षको नष्ट करनेवाला शस्त्र माना जाता है तथा समाधिमें स्थित योगी जनोंका अमीष्ट प्रयोजन उसी एक आत्मज्योतिकी प्राप्ति है ॥ ४५ ॥ मोक्षाभिलाषी जनों के लिये मोक्षका मार्ग वही एक आत्मज्योति है, दूसरा नहीं है । उसको छोड़कर किसी दूसरे स्थानमें आनन्दकी भी सम्भावना नहीं है ॥ ४६॥ शान्त और बर्फ के समान शीतल वही आत्मज्योति संसाररूपी भयानक घामसे निरन्तर सन्तापको प्राप्त हुए प्राणीके लिये यन्त्रधारागृह (फुयारोंसे युक्त घर ) के समान आनन्ददायक है ॥ ५७॥ वहीं एक आत्मज्योति कर्मरूपी शत्रुओंके लिये दुर्गम ऐसा उत्कृष्ट दुर्ग (किला ) है तथा वही यह आत्मज्योति इन कर्मरूपी शत्रुओंको तिरस्कृत करनेवाली अपनी श्रेष्ठ सेना है ॥ ४८ ! वही आत्मज्योति विपुल बोष है, वही प्रकाशमान मंत्र है, तब कही
१ प्रतिवर्तकतः। २२ बस्ति पति नास्ति ।