________________
[३. अनित्यपश्चाशत् ] 253) जयति जिनो धृतिधनुषामिषुमाला भवति योगियोधानाम् ।
यद्वाकरुणामय्यपि मोहरिपुमहतये तीक्ष्णा_॥ १॥ 254) यधेकत्र दिने विभुतिर कटान समाये
विद्रात्यम्युजपत्रवहनतो ऽभ्यासस्थिताधङ्घषम् । अत्रव्याधिजलादितोऽपि सहसा यश क्षयं गच्छति
भ्रातः कात्र शरीरके स्थितिमति शे ऽस्य को विस्मयः॥२॥ 255 ) दुर्गन्धाशुचिधातुभिसिकलितं संछादितं चर्मणा
विमूत्रादिभृतं श्रुधादिविलसाहुःखाखुमिश्छिद्रितम् । क्लिष्ट कायकुटीरकं स्वयमपि प्राप्त अराषद्विना
चेदेतत्तदपि स्थिरं शुचितरं मूढो जनो मन्यते ॥३॥ 256) अम्भोबुबुदसंनिभा तमुरियं श्रीरिन्द्रजालोपमा
दुर्वाताहतधारिवाहसरशार कान्तार्थपुनादयः। जिनः जयति । यद्वाक् यस्य जिनस्य वाक् वाणी। प्रतिधनुषां धर्मधनुषयुकानाम् । कोमियोपाना बेमिसुमटानराम् । इमाम भवति बाणपकिर्भवति । किसक्षणा वाणी । करुणामयी दयायुका मपि । मोहरिपुदतवे कश्या यत् यसकन् । एच दिने। विभुक्तिः न कृता भोजन न कृतम् । तदा रात्रौ निशा न भवेत् निद्रा न आगच्छति । का शरीर के विवाति म्बानं मच्छी । किंवत् । दहनतः अभ्यासस्थितात् समीपस्थितात् अपितः अम्बुजपत्रक्त । अमितः काठयत् । पुनः। यत् सौरम् । अझ ज्याधिजलसंयोगतः भपि सहसा । क्षयं विनाशम् । गच्छति । भो प्रातः बत्र शरीरे स्थितिमति सावट मुरिका मानि। अथ अस्य शरीरस्य नाशे सति । कः विस्मयः च आश्चर्यः किमावर्यम् ॥२॥ चेत् यदि । एतस्वामकुटीरम् । नव अखटीरकम् । दुर्गन्धाशुविधातुमित्तिकलित व्यासम् । पुनः किलक्षणे कायटीरकम् । चर्मना संमदितम् । पुनः निशिान्तादिमृतम् । पुनः किलक्षणं कायकुटीरकम् । क्षुत् क्षुधा आदिदुःखानि तान्येव मूषकाः ते शुषाकुसानमः । छिरितम् । पुनAaक्ष काकइटीरकम् । स्वयमपि जराबजिना। ग्लिट भस्मीभार्व प्राप्तम् । तदपि मूढजनः स्थिरं शक्ति भीर मन्यते ॥३॥ मंतक मोबाद
जिस जिन भगवान्की वाणी धीरतारूपी धनुषको धारण करनेवाले बोगिकारूपी योद्धाओंके लिये बाणपंक्तिके समान होती है, तथा जिसकी वह वाणी दयामयी होकर मी मोहरूपी शत्रुका पात रनेके लिये तीक्ष्ण तलवारका काम करती है वह जिन भगवान् जयवंत होवे ॥१॥ यदि किसी एक दिन भोजन प्राप्त नही होता या रात्रिमें निद्रा नहीं आती है तो जो शरीर निश्चयसे निकटवर्ती अमिसे सन्तप्त हुए कमलपत्रके समान ग्लानताको प्राप्त हो जाता है तथा जो अस्त्र, रोग और जल आदिके द्वारा अकस्मात् नाशको प्रास होता है। हे भातः । उस शरीरके विषयमें स्थिरताकी बुद्धि कहांसे हो सकती है, तथा उसके नष्ट हो जानेपर अधर्व ही क्या है ? अर्थात् उसे न तो स्थिर समझना चाहिये और न उसके नष्ट होनेपर कुछ आवर्य मो होना चाहिये ॥२॥ जो शरीररूपी झोंपड़ी दुर्गन्धयुक्त अपवित्र धातुओंरूप भित्तियों (दीवालों) से सहित है, मड़ेसे ढकी हुई है, विष्ठा एवं मूत्र आदिसे परिपूर्ण है, तथा भूख-प्यास आदिके दुःखोरूप चूहोंक द्वारा किये गये छिद्रोंसे (बिलोंसे ) संयुक्त है। वह क्लेश युक्त शरीररूपी झोपड़ी जब से ही पद्धत्व (बुदाब ) सर अमिसे आक्रान्त हो जाती है तब भी यह मूर्ख प्राणी उसे स्थिर और अतिशय पवित्र मानता है ॥ ३ ॥ यह शरीर जलबुदुदके समान क्षणक्षयी है, लक्ष्मी इन्द्रजालके सदृश विनश्वर है। मी, पन एवं पुत्र आदि
मनुभक्तानाम् । २ श अग्नितः यथा अम्ज! इस शव। फिटकरियम् ।