________________
nanAmAnanArinandamrimmoranranamannamanna
पसनन्दि पञ्चविंशतिः 249) यहीयते जिनगृहाय धरादि किंचित् तत्तत्र संस्कृतिनिमितमिह प्रकृतम् ।
आस्ते ततस्तदतिदीर्घतर हि कालं जैनं च शासनमतः समस्ति यातुः ॥५१॥ 250) दानप्रकाशनमशोभनकर्मकार्यकार्पण्यपूर्णहवयाय न रोचते ऽदः।
दोषोजिम सकललोकसुखप्रदायि तेजो रवरिष सदा हतकौशिकाय ।। ५२ ॥ 251) दानोपदेशनमिदं कुरुते प्रमोदमासनमव्यपुरुषस्य न घेतरस्य।
जातिः समुल्लति पार न भूसंगादिन्दीवरं हसति चन्द्रकरैर्न चाइमा ॥ ५३॥ 282 ) रसत्रयाभरणवीरमुनीन्द्रपादपायलरणसंजनितप्रभावः।
श्रीपनन्दिमुनिराश्रितयुग्मदानपञ्चाशतं ललितवर्णचर्य चकार ॥ ५४॥ पापकारकाणि ॥ ५० ॥ यत् किंचित परादिः । जिनगृहाय चैत्यालयनिमित्तम् । शेयठे । तसरादिकम् । तत्र चैस्यालये । संस्कृतनिमितम सपकरणादिनिमित्तम् (१)। तत् उपकरणादिकम् । इह जगति । प्ररूले प्रादुर्भूत प्रकटम् । भाते तिष्ठति । ततः चैत्यालयात् । हि यतः । जनै शासनम् । भतिवीर्षतरं कालम् । मास्ने वर्तते । अतः कारणात् । तत् जैन शासनै दातुः कृतम् पति । जैनं शासन. दात्रा निर्मापित वर्तते ॥ ५१ ॥ अक्ष दानप्रकाशनम् । अशोभनकर्मकार्य पापकर्मकार्य कापण्यं च ताभ्यां पूर्ण दयं यस्य सः तस्मै अशोभनकर्मकार्यकार्पण्यपूर्णहृदयाय अदत्ताय । न रोचते कृपणस्य नरस्य म रोचत इस्पर्षः 1 किलक्षणं दानप्रकायानम् । दोषेण उजिमतं रहितम् । पुनः किलक्षणं दानप्रकाशनम् । सकललोकसुखप्रदायि । यश सदा इतकौशिकाय नियोलकाय । रवेः सूर्यस्य तेज इव न रोचते। तथा कृपणस्य दान न रोचते ॥५२॥ इदं दानोपदेशनम् आसन्नभव्यपुरुषस्य । प्रमोदम् मानन्दम् । कुरुते । च पुनः । इतरस्म पूरभव्यस्य । प्रमोदं न कुरुते । यथा भूसंगात् । जातिः आतिपुष्पम् । समुहमति । दाइ काठम् । म समाजसति । यथा चन्द्रकरैः चन्द्रकिरणैः । इन्दीवर कुमुदम् । हसति । न चास्मा पाषाणः न हसति ॥५३॥ श्रीपयनन्दिमुनिः आश्रितयुममदानपञ्चाशतं चकार । लोकद्वयाधिकपाशतं दानप्रकरण चकार अकरोत् । किलक्षण: मुनिः । रमत्रयामरणयुकवीरमुनीन्द्रः तस्य वीरमुनीन्द्रस्य पादपप्रवयस्मरणेन संजनितप्रभावो यस्मिन् सः। किलक्षणं दानपाचापतम् । ललितवर्णचर्य ललित-अक्षरयुक्तम् ॥ ५४ ॥ इति श्रीवानपञ्चाशत् समाप्तम् ॥ पृथिवी, रथ और सी आदिके दान महान् फलको देनेवाले नहीं हैं। क्योंकि, वे निश्चयसे पापोत्पादक हैं ॥५०॥ जिनालयके निमित्त जो कुछ पृथिवी आदिका दान किया जाता है वह यहां धार्मिक संस्कृतिका कारण होकर अंकुरित होता हुआ अतिशय दीर्घ काल तक रहता है । इसलिये उस दाताके द्वारा जैनशासन ही किया गया है ।। ५१ ॥ जो निर्दोष दानका प्रकाश समस्त लोगोंको सुख देनेवाला है वह पाप कर्मकी कार्यभूत कृपणता (कंजूसी) से परिपूर्ण हृदयवाले प्राणी ( कंजूस मनुष्य ) के लिये कभी नहीं रुचता है। जिस प्रकार कि दोषा अर्थात् रात्रिके संसर्गसे रहित होकर सम्पूर्ण प्राणियोंको सुख देनेवाला सूर्यका तेज निन्दनीय उल्लके लिये रुचिकर प्रतीत नहीं होता ।। ५२ ॥ यह दानका उपदेश आसन्नभव्य पुरुषके लिये आनन्दको करनेवाला है, न कि अन्य ( दूरभव्य और अभव्य ) पुरुषके लिये । ठीक है- भ्रमरोंके संसर्गसे मालतीपुष्प शोभाको प्राप्त होता है, किन्तु उनके संसर्गसे काष्ठ शोभाको नहीं प्राप्त होता । इसी प्रकार चन्द्रकिरणोंके द्वारा श्वेत कमल प्रफुल्लित होता है, किन्तु पत्थर नहीं प्रफुल्लित होता ।। ५३ ।। रत्नत्रयरूप आमरणसे विभूषित श्री वीरनन्दी मुनिराजके उभय चरण-कमलोंके स्मरणसे उत्पन्न हुए प्रभावको धारण करनेवाले श्री पमनन्दी मुनिने ललित वर्गों के समूहसे संयुक्त इस दो अधिक दानपंचाशत् अर्थात् बावन पोंवाले दानप्रकरणको किया है ॥ ५४ ।। इस प्रकार दानपंचाशत् प्रकरण समाप्त हुआ ।
१मा संसहन