________________
पचनन्दि-पविशतिर
[2580सौल्य वैषणिक सदैव तरल मत्तानापासपत्
तस्मादेतापनवाप्तिविषये शॉकन किं किं भुवा ॥४॥ 257) बुध वा समुपखिते ऽय मरणे शोको म कायों दुपैः
संपन्धो यदि विप्रहेण यदयं संभूतिपाध्येतयोः। तस्माचरपरिचिन्तनीयमनिश संसारखमयो
येनास्य प्रमषः पुरः पुनरपि प्रायो न समान्यते ॥५॥ 258) धुरार्जितकर्मकारणवशादिष्टे प्रणष्टे भरे
यच्छोकं कुरते तदा नितरामुन्मत्तलीलामितम् । परमात्र ते न सिध्यति किमप्पेसत्परं जायते
नश्यन्स्येव नरस्य मूढमनसो धर्मार्थकामादयः ॥ ६॥ "259) उदेति पाताय रविर्यथा तथा शरीरमेत्तमनु सर्वदेहिनाम् ।
स्वकालमासाच निजे ऽपि संस्थिते करोति का शोकमतः प्रचुरधीः॥७॥
maanmmmm
m
munnamrawren-
-
सनिमा जनानुदसदशा । इयं भीः इन्द्रजालोपमा । अब सारे धीः ममीः इनवजालसदृशा । म सारे शान्तापत्रादयः । कीरशाः। दुर्वाताहतवारिवाह-मेघपटमसायाः । अत्र संसारे सौख्यं वैषयिकं सदैव । तरळं चञ्चलम् । किंवत् मनाङ्गनापाजावत् मत्सबीच्यावत यमलमा तस्मात्कारणात्। एतस्मिन्पूर्वोचरखे। उपनवे सति विनाशे सति। शोकेन किमान किमपि। एतस्मिन्मुचे माप्तिविषये प्राप्ते सति 1 मुषा हर्षेण गण किम् । न किमपि इत्यर्थः ॥४॥ यदि चेत् । विग्रहण शरीरेण सह । संबन्धः अस्ति। राखे । समुपस्थिते प्राप्ति सति । अप मरणे प्राप्ते सति । षैः चतुरैः । शोकः न कार्यः न कर्तव्यः । यत् यस्मात्कारणात् । अयं थिमहः शरीरः । एतयोः दुःसशोकयोः वयोः । भूविधात्री जन्मभूमिः । तस्मात्कारणात् । अनिशम् । तत् भास्लखरूपम् । परिचिन्तनीय विचारणीयम् । येन विचारेण भास्मचिन्तनेन । पुरः अप्रे । पुनरपि मस्स पारीरस्य । प्रायः उत्पणि । प्रायः बाहुल्येन । न संभाव्यते म प्राप्यते । किलक्षणः प्रभवः । संसारखुःसप्रवः ॥ ५ ॥ दुर्वार-निवार-मर्जित-तपाणितकर्मकारणवशाविष्टे मरे । प्रणा सति बिनाशे सति । अत्र संसारे । नितराम् भतिशयेन । यद्यस्मात् । मरः शोक करते । तत् उन्मत्तलीलायितं वातूलदेष्टितमस्ति । यस्मात्कारणात् । तत्र तस्मिन् शोके कृते सति । कि सिप्पति किमपि न । पर केवलम् । एतत् आयते । एतत्तिम् । मूढमनसः नरस्य । धर्म-अर्यकामादयः नश्यन्ति । एवं निधयेन ॥ ९॥ ननु इति बितकें । यथा रविः ।
Kuanrum.arur.
दुष्ट वायुसे ताड़ित मेघकि सदृश देखते देखते ही विलीन होनेवाले हैं; तथा इन्द्रियविषयजन्य मुख सदा ही कामोन्मत स्त्रीके कटाक्षोंके समान चंचल है । इस कारण इन सबके नाशमें शोकसे तथा उनकी प्राप्तिके विषयमें हर्षसे क्या प्रयोजन है! कुछ भी नहीं। अमिप्राय यह है कि जब शरीर, धन-सम्पत्ति, स्त्री एवं पुत्र आदि समस्त चेतन-अचेतन पदार्थ खभावसे ही अस्थिर हैं तब विवेकी जनको उनके संयोग, हर्ष और वियोगमे शोक नहीं करना चाहिये ।। ४ ॥ यदि शरीरके साथ सम्बन्ध है तो दुःखके अथवा मरणके उपस्थित होनेपर विद्वान् पुरुषोंको शोक नहीं करना चाहिये । कारण यह कि वह शरीर इन दोनों (दुःख और मरण) की जन्मभूमि है, अर्थात् इन दोनोंका शरीरके साथ अविनाभाव है । अत एव निरन्तर उस आत्मस्वरूपका विचार करना चाहिये जिसके द्वारा आगे प्रायः संसारके दुःखको देनेवाली इस शरीरकी उत्पत्तिकी फिरसे सम्भावना ही न रहे ॥५॥ पूर्वोपार्जित दुर्निवार कर्मके उदयवश किसी इष्ट मनुष्यका मरण होनेपर जो यहां शोक किया जाता है वह अतिशय पागल मनुष्यकी चेष्टाके समान है । कारण कि उस शोकके करनेपर कुछ भी सिद्ध नहीं होता, बल्कि उससे केवल यह होता है कि उस मूढबुद्धि मनुष्यके धर्म, अर्थ और काम पुरुषार्थ आदि ही नष्ट होते हैं॥६॥ जिस प्रकार सूर्यका उदय अन्न
१क मनाङ्गनाम्नीमपाइनए कानार नेत्रक्ट रचलम् ।