________________
पअनन्दि-पचार्विशतिः
24 241) मा पदास्पदमपि मजति त्वदीयो ग्यावर्तते पिषनामनु बन्धुवर्गः ।
दीधै पथि प्रयसतो भवतः सबैकं पुण्य भविष्यति ततः क्रियतां तदेव ॥४३॥ 242) सौभाग्यशौर्यसुखरूपरिवेकिताद्या विद्यावधनगृहाणि कुलं च जन्म ।
संपचते ऽखिलमिर्ष किल पात्रवानात् तस्मात् किमत्र सततं क्रियते न यतः ॥४४॥ 249) म्यासस समय करमहणं च सूनोरथेम तापदिह कारमितव्यमास्ते।
धर्माय दानमधिकाग्रतया करिष्ये संचिन्तयमपि गृही मृतिमेति मूढः ॥ ४५ ॥ 244) किं जीवितेन रुपणस्य मरस्य लोके निर्भोगदामधनबन्धमबद्धमूर्तेः ।
तस्मादरं बलिभुगुमतभूरियाग्मियातकाककुल एवं बलिं स मुझे ४६ ॥
सकामातू । दवित बालभम् । निजात् जीविताह मपि । दमित वामम् । तस्य व्यस्य दानं फलं श्रेष्ठम् ॥४१॥ ननु अहो । स्वदीयः सायकः । भर्षः पदात्पदमपिन ब्रजति। स्वकीयः बभुवर्गः पितृवनात् मावर्तते । भवतः तव। एक पुण्य सही भविष्यति । किलक्षणस्य भवतः । स । पथि भागें। प्रवसतः भन्यगतिमार्गे चलितस्प पुण्य मित्रं भविश्यति । ततः तदेव पुण्य क्रियताम् ॥ ४३ ॥ किल इति सले। इदम् अखिलं पात्रदानात् । सपचते उत्पद्यते । इदं किम् । सौभाग्यशौर्य-बलसुखरूपविवेकवाचा विधावःमगृहाणि। य पुनः। कुळे जन्म इत्यादि । तस्मात् । अत्र पात्रमाने । सततं निरन्तरम् । यकिन क्रियते ॥४|| इह संसारे। मूतः गृही। इति संचिन्तयन् मृति मेरणम्। एति गरछति। इति किम् । तावत् प्रथमतः । एतेन भर्थेन । न्यास: निक्षेपः । एवेन अर्थेन सम गृहम् । च पुनः । एतेन अर्थेन सूनोः करप्रवर्ण पुत्र विवाह कारितम्यम् बाखे। अभिकायतया धर्माय दानं करिष्ये इविं चिन्तयन् मरणम् एति गच्छति ॥ ४५ ॥ इह लोके संसारे । कृपणस्य नरस्य जीविटेन किम् । म किमपि । किरक्षणस्य कृपणस्य । निर्भोगदान-भोगरहित-दानरहित-धन-सन्धनबद्धमः भदत्तमुर्तेः । तस्मात् । रुपणनरात् । पविभुक काकपक्षी । वर श्रेष्ठम् [श्रेष्ठः । स काकः उन्नतभूनिवाग्भिः भूरिलचनैः । म्याहूतकाकुलः आइतबार
antaramanna
पात्रदानादिमें करते हैं तब तो वह उन्हें फिरसे भी प्राप्त हो जाता है। किन्तु इसके विपरीत यदि उसका दुरुपयोग दुर्व्यसनादिमें किया जाता है, अथवा दान और भोगसे रहित केवल उसका संचय ही किया जाता है, तो वह मनुष्योंको विपत्तिजनक ही होता है । इसका कारण यह है कि सुखका कारण जो पुण्य है उसका संचय उन्होंने पायदानादिरूप सत्कायोंके द्वारा कभी किया ही नहीं है ।। ४२ ।। तुम्हारा धन अपने स्थानसे एक कदम भी नहीं जाता, इसी प्रकार तुम्हारे बन्धुजन श्मशान तक तुम्हारे साथ जाकर वहाँसे वापिस आ आते हैं। लंबे मार्गमें प्रवास करते हुए तुम्हारे लिये एक पुण्य ही मित्र होगा । इसलिये हे भव्य जीव ! तुम उसी पुण्यका उपार्जन करो ॥ ४३ ॥ सौभाम्य, शूरवीरता, सुख, सुन्दरता, विवेकबुद्धि आदि, विधा, शरीर, धन और महल तथा उत्तम कुलमें जन्म होना; यह सब निश्चयसे पात्रदानके द्वारा ही प्राप्त होता है। फिर हे भव्य जन ! तुम उस पात्रदानके विषयमें निरन्तर प्रयक क्यों नहीं करते हो ! ॥४॥ प्रथमतः यहां धनसे कुछ निक्षेप, (भूमिमें रखना), भवनका निर्माण और पुत्रका विवाह करना है; तत्पश्चात् यदि अधिक धन हुआ तो धर्मके निमित्त दान करूंगा । इस प्रकार विचार करता हुआ ही यह मूर्ख गृहस मरणको प्राक्ष हो आता है॥४५॥ लोकमें जिस कंजूस मनुष्यका शरीर भोग और दानसे रहित पेसे धनरूपी बन्धनसे बंधा हुआ है उसके जीनेका क्या प्रयोजन है ! अर्थात् उसके जीनेसे कुछ भी काम नहीं है । उसकी अपेक्षा तो वह कौवा ही अच्छा है जो उन्नत बहुत वचनों (कांव कांव) के द्वारा
१ शभभिमाव तथा। २ क चिन्तबन् मूर्ति । ५ श एक सखा। ४ - 'मपि तु क्रियते' इत्यधिकः पाठः । ५ संचिन्तयन् सन् मूर्ति। ६शकरमरण करिये पुजाक मरणं गच्छति। नामानित ।