________________
२. डानोपवेशनम्
208) या शाकपिण्डमपि मकिरसानुविद्धबुद्धिः प्रयच्छति यो मुनिपुंगवाय ।
स स्पाइनन्तफलभागच वीजमुतं क्षेत्रे न किं भवति मूरि कभीवलस्य ॥ १०७ .209) साझाम्मनो वचनकायविशुविशुद्धः पात्राय यच्छति जनो मनुं भुतिमात्रम् । यस्तस्य संसृतिसमुचरणैकमीजे पुण्ये हरिर्भवति सोऽपि कृतानिलाः ॥ ११ ॥ 210) मोक्षस्य कारणममितमत्र लोके तद्धार्यते मुनिभिरङ्गक्लासद्मात् ।
-a11: २१३]
तीयते स गृहिणा गुरुभकिभाजा तस्माद्भूतो गृहिजनेन विमुक्तिमार्गः ॥ १२ ॥ 211 ) नासाग्रहष्यतिकरार्जितपापपुः खञ्जीकृतानि गृहिणो न तथा प्रतानि ।
धति फलं हि वयविशुद्ध मनसा कृतपादानम् ॥ १३ ॥
गृहस्थेन । स मुमुक्षुजनः मुनिः । शिषपये एव निखयेन । न तः अपि तु मुनिः सुमिचेः (१) । नूनं निवितम् । यथा शिल्पी गृहकारः । सुरसय विदधत् । तत्सुरसा सहिः अपि उचैः पदं व्रजति गच्छति ॥ ९ ॥ नः श्रवजनः । सुनिपुंगवान । शाकपिण्डमपि वनोद्भवम् अक्षम् । प्रयच्छति ददाति । किंलक्षणः जनः मतिरसादिबुद्धि भनेः रसैन अनुविका याचिता बुद्धिर्यस्य स भक्तिरसानुषिद्धबुद्धिः । स दाता अनन्तफलभाक् स्यात् स दाता अनन्तफलभोका स्वात् मयेत् । अवी बीजं क्षेत्रे उप्तम् । भूरि बहुलम् । किं न भवति । अपि तु नवले ॥ १० ॥ ननु इति विसकें । यः जनः । पात्रा मुनये । मुक्तिमा च्छति ददाति । किंलक्षणो जनः साक्षान्मनोव च नामविशुविशुद्धः मनोषचनकायानां द्धिः तमा शुखः। दस्य जनस्म पुण्ये । सोऽपि इरिः इन्द्रः । कृताभिलाकः भवति । किंलक्षणे पुण्ये संवतिसमुत्तरने कीजे संसारतर कमी करने
L
॥ ११ ॥ अत्र पचनन्दिन्ये । मया पद्मनन्दिमुनिना । मोक्षस्य कारणं पूर्वम् अभितं मतम्। लोके सारे तन्मोक्ष कारणं रमत्रयम् । मुनिभिः धार्यते । कस्मात् । अवलाद शरीरबलात् । तत् भई कस्सत् धार्मते । भचात् उद् श्रीयते । च पुनः गुरुमतिभाजा गुरुमतियुकेन गृहिणा मते । तस्मात् कारणात् । ग्रहिबनेन मोक्षमार्गः ॥ १२ ॥ इह संसारे । गृहिणः गृहस्थस्य । एकदा अपि एकवारमपि । प्रीत्या अविशुद्धमनसा पात्रदानम् । यथा उचैःश्रे करोति । तथा गृहिणः गृहस्थस्य । अतानि उबेः फलम्। न विदति न कुनैन्दि फिक्षणानि तानि । नानाग्रहपकिरेन
अपने आपको भी उसने मोक्षमार्गमें लगा दिया है। ठीक ही है- देवालयको बनानेवाला कारीगर भी निश्वयसे उस देवालय के साथ ही ऊंचे स्थानको चला जाता है ॥ विशेषार्थ- जिस प्रकार देवामको बनानेवाला कारीगर जैसे जैसे देवालय ऊंचा होता जाता है वैसे वैसे वह मी ऊंचे स्थानपर चढ़ता व्याता हैं। ठीक उसी प्रकारसे मुनिके लिये भक्तिपूर्वक आहार देनेवाला गृहस्थ भी उक्त मुनिके साथ ही मोक्षमार्ग में प्रवृत्त हो जाता है || ९ || भक्तिरससे अनुरंजित बुद्धिवाला जो गृहस्व श्रेष्ठ मुनिके लिये शाक के आहारको भी देता है वह अनन्त फलको भोगनेवाला होता है। ठीक है-उसम खेतमें दोगा गया बीज क्या किसान के लिये बहुत फलको नहीं देता है ? अवश्य देता है ॥ १० ॥ मन, वचन और कामकी शुद्धिसे विशुद्ध हुआ जो मनुष्य साक्षात् पात्र ( मुनि आदि) के लिये केवल आहारको ही देता है उसके संसारसे पार उतारने में अद्वितीय कारणस्वरूप पुण्यके विषयमें वह इन्द्र भी अभिलाषा युक्त होता है । अभिप्राय यह है कि इससे जो उसको पुण्यकी प्रप्ति होनेवाली है उसको इन्द्र भी चाहता है ॥ ११ ॥ लोकमें मोक्षके कारणीभूत जिस रत्नत्रयकी स्तुति की जाती है वह मुनियोंके द्वारा शरीरकी शक्तिसे धारण किया जाता है, वह शरीरकी शक्ति भोजनसे प्राप्त होती है, और वह भोजन अतिशम मक्तिसे संयुक्त गृहपके द्वारा दिया जाता है । इसी कारण वास्तवमें उस मोक्षमार्गको गृहस्वजनोंने ही धारण किया है ॥ १२ ॥ लोकमें अत्यन्त विशुद्ध मनवाले गृहस्वके द्वारा प्रीतिपूर्वक पात्रके लिये एक बार मी किया गया दान जैसे उन्नत फलको करता है वैसे फलको गृहकी अनेक झंझटोंसे उत्पन्न हुए पापसमूहोंके द्वारा कुमदे
१ एकवारमपि अवि- । पानं-११