________________
एमनन्दि-पञ्चविंशतिः
[145:१-३४५. इष्टानिष्टसमागमादिति यदि श्व तथा गती
नोचेन्मुञ्च समस्तमेतदचिरादिष्टादिसंकल्पनम् ॥ १४५ ॥ 146 ) भानज्योतिरुदेति मोहतमसो भेदः समुत्पद्यते
सानन्दा कृतकृस्यता च सहसा स्थान्ते समुन्मीलति । यस्यैफस्मृतिमात्रतो ऽपि मगवानव देहान्तरे
देवस्तिष्ठति मृग्यता सरभसाइन्यत्र किं धावत ॥ १४६ ॥ 147) जीवाजीवविचित्रवस्तुविविधाकारद्धिरूपादयो ।
रागद्वेषकसो ऽत्र मोहवशतो दृष्टाः श्रुताः सेविताः। पाटार पटबधान चिलातो सार नयामि
नूनं जानत एव कि पहिरसाषचापि धीर्घावति ॥ १४७ ॥ 148) भिन्नोऽहं वपुषो बहिर्मलकुताभानाधिकापौघतः
शम्बादेव चिवकमूर्तिरमलः शान्तः सदानन्दभाक् । प्रकारेण यदि परिचयः जातः उत्पन्नः 1 भो मनः। तदादा द्वावपि । वन नरकम् । गती । मो चेत् । एतत्समस्तम् । इष्टाविसंकल्प नम् । मुन त्यज |१५|| देवः भास्मा । अत्रैव देहान्तरे तिष्ठति । स एव भगवान् परमेश्वरः। अन्यत्र किं घारत । भो लोकाः। स एव भगवान् परमेधरः। मूग्यताम् अवलोक्यताम् । यस्य एकभगवतः । स्मृतिमानतोऽपि शानज्योतिः उवेवि प्रक्टीभवति । यस्य मात्मनः स्मरणमात्रतः। मोहतमसः मिथ्यात्वान्धकारस्य । मेदः समुत्पद्यते । यस्य मात्मनः स्मरणमात्रतः । सानन्दा आनन्दयुक्ता । कृतकृत्यता विहितकार्यता । सहसा शीघेण । स्वान्ते अन्तःकरणे। समुन्मीलति विकसति ॥ १४६ ॥ भो भास्मन् । अन्न संसारे। जीव-अजीब विचित्र वस्तुविषिध-माकार-शरिरूपादयः मोहपशतः। चिरंजीचल टाः श्रुताः सेविताः । किलक्षणा रूपादयः। रागद्वेषकृताः तेहपादयः विषयाः स्वरन्धन जाताः । अतः कारणात् । नून निश्चितम् । तव इद दुःख जातम् । उत्पनम् । जानतः तव असो धीः एवं अद्यापि । बाहिः माझे। कि धापति । भूषेव ॥१७॥ बहम् । वपुषः शरीरात् । मिथः । पुनः। किंलक्षणात् पुषः । पहिः पाये। मलकृतात् मलकारिणः। महम् मात्मा । नानाविकल्पोषतः शब्दादेश्व मिनः । विलक्षणः भारमा चिवकमूर्तिः। पुनः समलः । पुनः शान्तः । पुनः सदानन्दमा भानन्दमयः। इति भास्था स्थिर
oran
परिचय तेरे किस कारणसे हुआ ! उनके साथ मेरा परिचय इष्ट और अनिष्ट वस्तुओंके समागमसे हुआ। अन्तमें जीव कहता है कि हे चिट ! यदि ऐसा है तो हम दोनों ही नरकको प्राप्त करनेवाले हैं। वह यदि तुझे अभीष्ट नहीं है तो इस समस्त ही इष्ट अनिष्टकी कल्पनाको शीघ्रतासे छोड़ दे ॥१४५॥ जिस भगवान्
आत्माके केवल मरण मात्रसे भी ज्ञानरूपी तेज प्रगट होता है, अज्ञानरूप अन्धकारका विनाश होता है, तथा कृतकृत्यता अकस्मात् ही आनन्दपूर्वक अपने मनमें प्रगट हो जाती है। वह भगवान् आत्मा इसी शरीरके भीतर विराजमान है । उसका शीघ्रतासे अन्वेषण करो । दूसरी जगह (याम पदार्थोकी ओर) क्यों दौड़ रहे हो! ॥ १४६ ॥ हे आत्मन् यहां जो जीव और अजीवरूप विचित्र वस्तुएँ, अनेक प्रकारके आकार, ऋद्धियां एवं रूप आदि राग-द्वेषको उत्पन्न करनेवाले ह उनको तूने मोहके वश होकर देखा है, सुना है, तथा सेवन भी किया है । इसीलिये वे तेरेलिये चिर कालसे दृढ़ बन्धन बने हुए हैं, जिससे कि तुझे दुःख भोगना पड़ रहा है ! इस सबको जानते हुए भी तेरी वह बुद्धि आज भी क्यों बास पदार्थोकी ओर दौड़ रही है ! ॥ १४७ ॥ मैं याच मल ( रज-वीर्य) से उत्पन्न हुए इस शरीरसे, अनेक प्रकारके विकल्पों के समुदायसे, तथा शब्दादिकसे भी भिन्न हूं । स्वभावसे मैं चैतन्यरूप अद्वितीय शरीरसे सम्पन्न, कर्म-मलसे रहित, शान्त एवं सदा आनन्दका उपभोक्ता हूं। इस प्रकारके श्रद्धानसे जिसका चित्त स्थिरताको प्राप्त हो
कविहिता सहसा